Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 403
________________ विभक्त्यर्थनिर्णये । ३७९ शब्देन प्रत्याय्यते तावतैवार्थतः शुक्कदशग्या मर्यादात्वं लभ्यते तन्निष्ठसौमत्वनिरूपकत्वं च तदृत्तित्वे सति कृष्णानव मोप्रागभावानधिकरणतत् प्रागभावाधिकरणतिथिकूटव्यापकत्वं तावता षोडशतिथ्यधिकरणाकषोडश पूजा रूपस्यैककर्मणो विधेयतया लाभः व्याप्यकाल समुदाये सजातीयत्वविशेषणात्पूजाया उक्तविशेषगाइयाक्रान्तदण्डादिसमुदायाव्यापकत्वेऽपि न बाधः अन्वयितावच्छेदकघटकरूपेण साजात्यस्य विवक्षणादतस्थले च तिथेरित्यध्याहारेण दशमोपदार्थतावच्छेदकस्य तिथित्वघटितत्वेन वाऽऽङ्शब्दार्थान्वयितावच्छेदकतया तिथित्वलाभात् तेन रूपेण दण्डादेर्दशमौसजातौयत्वाभावात् तिथिः सखण्ड काल विशेषरूपः । ननु चन्द्रमण्डलकलाऽवस्थाप्य शुक्रियाप्रचयरूपा पूजायास्तावत्क्रियावृत्तित्वासम्भवात् तत्र च प्रागभाव एवाङोऽर्थः प्रतियोगित्वमनुगोगित्वं वा तत्व प्रकृत्यर्थस्य दशम्या - न्वयः तावता च दश मौप्रतियोगिक प्रागभावलाभस्तस्य स्वप्रतियोग्यदृत्तित्वविशिष्टव्यापकतासंबन्धेन पूजारूपसमभिव्याहृत क्रियायामन्वयः व्यापकत्वं च खाधिकर गातिथिनिष्ठाभावप्रतियोगिताऽनवच्छेदकपूजा विशेषत्व 1 स्वाधिकरणकृष्ण नवमौ प्रतियोगिक प्रागभावा च्छिन्नाभेदविशिष्टकालिक विशेषत । संबन्धन बोध्यं तेन कृष्ण नवमोप्रतियोगिक प्रागभाववत्प्रतियोगिकभेदस्याप्रसिद्धावपि न चतिः तद्दशमोप्रागभावाधिकरणकालस्य स्वाधिकरण कृष्णनवमरैप्रागभावावच्छिन्नभेदवच्त्व संबन्धेन तत्प्रागभावाधिकरणत्वाचतेः । न चैवं व्यवहितकृष्णनव Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498