________________
विभक्त्यर्थनिर्णये ।
३७९
शब्देन प्रत्याय्यते तावतैवार्थतः शुक्कदशग्या मर्यादात्वं लभ्यते तन्निष्ठसौमत्वनिरूपकत्वं च तदृत्तित्वे सति कृष्णानव मोप्रागभावानधिकरणतत् प्रागभावाधिकरणतिथिकूटव्यापकत्वं तावता षोडशतिथ्यधिकरणाकषोडश पूजा रूपस्यैककर्मणो विधेयतया लाभः व्याप्यकाल समुदाये सजातीयत्वविशेषणात्पूजाया उक्तविशेषगाइयाक्रान्तदण्डादिसमुदायाव्यापकत्वेऽपि न बाधः अन्वयितावच्छेदकघटकरूपेण साजात्यस्य विवक्षणादतस्थले च तिथेरित्यध्याहारेण दशमोपदार्थतावच्छेदकस्य तिथित्वघटितत्वेन वाऽऽङ्शब्दार्थान्वयितावच्छेदकतया तिथित्वलाभात् तेन रूपेण दण्डादेर्दशमौसजातौयत्वाभावात् तिथिः सखण्ड काल विशेषरूपः । ननु चन्द्रमण्डलकलाऽवस्थाप्य शुक्रियाप्रचयरूपा पूजायास्तावत्क्रियावृत्तित्वासम्भवात् तत्र च प्रागभाव एवाङोऽर्थः प्रतियोगित्वमनुगोगित्वं वा तत्व प्रकृत्यर्थस्य दशम्या - न्वयः तावता च दश मौप्रतियोगिक प्रागभावलाभस्तस्य स्वप्रतियोग्यदृत्तित्वविशिष्टव्यापकतासंबन्धेन पूजारूपसमभिव्याहृत क्रियायामन्वयः व्यापकत्वं च खाधिकर गातिथिनिष्ठाभावप्रतियोगिताऽनवच्छेदकपूजा विशेषत्व
1
स्वाधिकरणकृष्ण नवमौ प्रतियोगिक प्रागभावा च्छिन्नाभेदविशिष्टकालिक विशेषत । संबन्धन बोध्यं तेन कृष्ण नवमोप्रतियोगिक प्रागभाववत्प्रतियोगिकभेदस्याप्रसिद्धावपि न चतिः तद्दशमोप्रागभावाधिकरणकालस्य स्वाधिकरण कृष्णनवमरैप्रागभावावच्छिन्नभेदवच्त्व संबन्धेन तत्प्रागभावाधिकरणत्वाचतेः । न चैवं व्यवहितकृष्णनव
Aho ! Shrutgyanam