________________
पञ्चमीविभक्तिविचारः ।
३८०
मी प्रतियोगिकप्रागभावावच्छिन्नभेद घटितसंबन्धेन प्रकृत कृष्णणन व मो पूर्वतिथीनामपि तत्तद्दशमौ प्रागभावबवात् तदधिकरणतिथिव्यापकत्वं पूजाविशेषेऽपि न सम्भवतीति वाच्यं खावच्छिन्नकृष्ण नवमीप्रागभावाधिकरणत्वसंबन्धेन खावच्छिन्नभेदस्य संबन्धघटकत्वोपगमान्तेन संबन्धेन प्रकृतनवमीपूर्वतिथीनां तत्तद्दशमीप्रागभावानधिकरणत्वात्पूजा विशेषस्य व्यापकत्वाचतेरिति देशरूपा च यथा काशीत आकौशिक्या व्रजतोत्यव कौशिक्यागमनसौमत्वं प्रतीयते तच्च काशीपूर्वकौशिकौपश्चिम देशव्यापकगमनानधिकरणत्वं अङ्शब्देन कौशिकानधिकरणकत्वे सति काशीपूर्वकौशिको पश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते तवाङ शब्दार्थः पश्चिमदेशस्तदन्वय्यवधिमत्त्वं पञ्चम्यर्थस्तव प्रकृत्यर्थस्य कौशि aar अन्वयस्तावता कौशिकावधिकपश्चिम देशलाभः तस्य खावधीभूतकौशिकावृत्तित्वविशिष्टव्यापकतासंबन्धेन गमनेऽन्वयः व्यापकत्वं च काशीपूर्वाभिन्नखनिष्ठाभावप्रतियोगिता नवच्छेद कगमन विशेषत्ववत्त्वमिति । अभिविधिरपि कालरूपो देशरूपश्च कालरूपो यथा कार्त्ति कमारभ्याचैत्राच्छौतं भवति इत्यादौ देशरूपो यथा काशौत आपाटलिपुत्रात् दृष्टो देव इत्यादौ प्रथमे कातिक पूर्व कालोत्तरचैव त्तर काल पूर्वकालव्यापकत्वं चेवोत्तरकालावृत्तित्वसहितं शोतभवने द्वितौये काशीपश्चिम देशपूषपाटलिपुत्र पूर्व देश पश्चिम देशव्यापकत्वं पाटaya पूर्व देशावृत्तित्वसहितं दृष्टावाङ्शब्देन प्रत्याय्यते शेषः पर्वदिशाऽवसेय इत्याहुः । तञ्चिन्त्यं मर्यादायां
Aho ! Shrutgyanam