Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 399
________________ विभक्त्यर्थनिर्णये। ३७५ मधुः कृष्णात्प्राक् हलायुध इत्यादानप्यन्बयो बोध्यः । प्रागादिशब्दानां दिकशब्दत्वेऽपि ग्रामस्य दक्षिगत - . त्यादा विवातसर्थ प्रत्य ययोगे प्रसक्तायाः षष्या निषेधायपृथक् ग्रहणं तेन नगराया चीन आराम इत्यादावतमधस्य खप्रत्ययस्य योगे षष्ठी न भवतीति । आच्योगे आहियोगे च यथा नगराइक्षिणा दक्षिणाहि वा पर्वतः नगरादुत्तरा उत्तराहि वा कासार इत्यादौ । अब दक्षिणोत्तरशब्दयोरर्थः पूर्वोत एवं पञ्च प्याः पूर्वोक्तमवधिमत्त्वमर्थः तच्च पूर्वोक्ततत्तत्सान्निध्येऽन्वेति भाजाहिप्रत्यययोरधिकरणार्थकयोराधेयत्वमर्थस्तथा च नगरावधिकवडवानलसंनिहितदेशत्तिः पर्वत इत्यादिरन्वयबोधः । अनयोः प्रत्यययोरतसर्थतया प्रसक्तषष्ठीनिषेधार्थमेवीपादानमिति । अवयववाचिपूर्वादिशब्दयोग षष्ठय व प्रमाणं तस्य परमामंडितमितिनिर्देशात्तेन पूर्व कायस्य शरीरस्य दक्षिणाहि तिलः इत्यादौ कायशरीरादिपदान्न पञ्चमौ पूर्वपदस्य पूर्व कायस्वरूपवाचकत्वात् । दक्षिणपदस्य दक्षिणभागस्वरूपशरीरावयववाचकत्वादिति । अपादाने पञ्चमौतिसूत्रविवेचने कार्तिक्या: प्रभृतौतिभाष्यप्रयोगात् प्रभृतिशब्दयोगे पञ्चमी तदेतद्भाष्यं विगवता कैय्यटेन तत प्रारभ्येत्यर्थ इत्युक्त तेनारम्येति ल्पबन्तयोगापि पञ्चमी साधुरिति जायते । कार्तिक्या: प्रभृति आरभ्य वा सेव्यते गङगेत्यादौ प्रतिशब्दस्याधिकरण कालध्वंसाधिकरणसमयोऽर्थ: आरभ्येतिशब्दस्याध्ययमेवार्थ : पञ्चम्यास्तु अधिकरणान्वयिनिरूपकत्वमर्थ : प्रभृत्यर्थः सेवने व्यापकतया आधे Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498