Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
rrrrrr
wwwxxx.ru
[६६.]
योगजगत्कल्याणरूपं तन्मत्वा संघेन रक्षितम् । पठित्वा नैकभव्याश्च, मोक्षमार्गे प्रयान्ति वै ॥२०॥ प्रभवस्वामिनः पट्टे, शय्यंभवो महामुनिः । श्रुतकेवलितां प्राप्य, व्यहरच्च महीतले ॥२१॥ सूरेः शय्यंभवस्यैव, पट्टेऽभूच्छ तकेवली। यशोभद्राख्यसूरिश्च, प्रतापिसूर्यसन्निभः ॥२२॥ तुङ्गिकायनगोत्रीयः, सर्वलब्धिसमन्वितः । अनेकभव्यजन्तूनां, बोधको दोषरोधकः ॥२३॥ सम्भूतिविजयाख्यश्च, तत्प? शान्तसेवधिः । माढरगोत्रसम्भूतः, सम्पूर्णश्रुतपारगः ॥२४॥ प्राचीनगोत्रसंजातः, भद्रबाहुमहामुनिः । नैकागमेषु नियुक्तीः, कृतवान् बुद्धियोगतः ॥२५॥ कल्पसूत्राख्यसूत्रं च, उद्ध तं दृष्टिवादतः। संघोपद्रवनाशाय, स्तोत्रं व्यरचयत्तथा ॥२६॥ उपसर्गहराख्यं च, जगज्जन्तुहितावहम् । महास्तोत्रं कृतं येन, शीघ्र दुरितनाशकम् ॥२७॥ तस्मै महामुनीन्द्राय, नमः श्रीभद्रबाहवे । रक्षणं जैनधर्मस्य, कृतं च मुनिना तदा ॥२८॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.amaragyanDhandar.com

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84