Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 58
________________ योग - [ ७०८ ] सुबा दफरखानानां खम्भातपुरवासिनाम् । प्रतिबोधनकर्त्तारः, सूरयस्ते महाशयाः ॥ ४४३ ॥ अद्भुतवादशक्तिं च दृष्ट्वा तैर्यवनैस्तदा । वादिगोकुलषण्डाख्यं पदं तत्र समर्पितम् ॥ ४४४ ॥ दक्षिणविज्ञलोकैश्च, कालीसरस्वतीनामकम् । पदं दत्तं गुरुभ्यश्च, सभासु सर्वसन्निधौ ॥ ४४५॥ शिरोहिराजद्वारा च उपदेशप्रदानतः । अमारिपटहोद्घोषः दापितः स्वीय राजसु ॥ ४४६॥ एवमनेककार्याणां कर्तॄणां च प्रतापिनाम् । सूरीणां हि गुणानां वै स्तुतिं कर्तुं न शक्यते ॥ तत्पट्ट शोभयामासुः, रत्नशेखसूरयः । श्राद्धविध्यादि शास्त्राणां कर्त्तारो जैनशासने ॥४४८ दफरखान पर्षद्यां, बांबी प्रमुखवादिभिः । सम्मील्य गुरुदेवानां, कालीसरस्वतीपदम् ॥४४६ ॥ दत्तं सद्भावपूर्वेण, सहर्षेणैव तत्क्षणे । स्वप्रभावश्च तत्रापि, सूरिभिः परिदर्शितः ॥ ४५० ॥ श्राद्धप्रतिक्रमस्यैव वृत्तिश्च रचिता शुभा । श्राद्धविधीय ग्रन्थस्य, वृत्तिश्च विधिकौमुदी ॥४५१ Shree Sudharmaswami Gyanbhandar-Umara, Surat * www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84