Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
योग
७०६ ]
कर्मग्रन्थादिशास्त्राणां कर्त्तारो भाग्यशालिनः । श्रावक दिनकृत्यानां निर्मातारश्च ते मताः ॥ ४२६ मेदपाटनृपाणां च समरसिंहभूभुजाम् । जयतल्लारूप देवीनां सर्वेषां प्रतिबोधकाः ॥ ४२७॥ सरीणामुपदेशेन, जयतल्लाख्य राज्ञीभिः । चित्रकुटीय दुर्गेषु, पार्श्वनाथस्य मन्दिरम् ||४२८ ॥ निर्मार्पितं च भावेन, सम्यत्तत्वप्राप्तिहेतवे । प्रतिष्ठा सूरिवर्येण, कारिता विधिपूर्वकम् ॥४२६ ॥ गुर्जर देशवास्तव्य, वीरधवलभूपतेः । भक्तिश्च गुरुदेवानामुपर्यतीव जायते ॥ ४३० ॥ अमात्य वस्तुपालोऽपि, जातश्च गुरुभक्तराट् । समरसिंहभूपालैः, सरीणामुपदेशतः ॥ ४३१॥ अमारिपटहोद्घोषः, स्वराज्ये कारितो मुदा । अनेकधर्मकार्याणि कृतानि गुरुबोधतः ॥ ४३२ ॥ महाप्रतापिनस्ते च, जैनशासनदीपकाः ।
जयन्तु गुरुदेवाश्च तादृशा जगती तले ॥४३३॥ तत्पट्ट धर्मघोषाख्याः, सुरयश्च समागताः । मण्डपदुर्गवास्तव्य, पेथड | रूपस्य मन्त्रिणः ॥ ४३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84