Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[ ७३० ]
लुम्पक मतदीपाख्य, मूर्त्तिमण्डनरूपकः । मुखे च वस्त्रिकायाश्च, बन्धनस्य निषेधकः ||६३६॥ ग्रन्थानां विंशति संख्या, कृता प्रशस्तिकारकैः । द्रव्यानुयोगपूर्णत्वं दृश्यते च पदे पदे ॥ ६४० ॥
"
न्यायशैलीधृता तत्र, युक्तिशून्यं च नो भवेत् । सर्वेषां सुखबोधाय, निर्मिता शुद्धभावतः || ६४१ ॥ योगप्रदीपशास्त्रेषु, वीरपट्टावलौ तथा । यदशुद्ध च ज्ञातं स्याद्विशोध्य परिदर्श्यताम् ६४२ शास्त्रविरुद्ध दोषश्चेत् प्रमादप्रेषदोषतः ।
खलना यदि चेत्तर्हि, मिथ्यादुष्कृतता भवेत् ॥६४३ गुप्तिनवनिधानेन, नवधा ब्रह्मचर्यकैः ।
युक्ते खे वत्सरे वीरविभोः कैवल्यस्थानके ॥ ६४४॥ माघशुक्ल द्वितीयायां योगप्रदीपशास्त्र के । ग्रन्थान्ते च कृता ज्ञेया, प्रशस्तिर्वोरशासने ॥६४५ || गौर्जराभिधदेशेषु, वटपद्रीय राज्यके । लींचग्रामे समुत्पन्नैः, मङ्गलविजयैः कृतः ॥६४६ ।। योगप्रदीप ग्रन्थश्च निर्मितो ज्ञानहेतवे । तत्समाप्तौ समाप्तिश्च, ग्रन्थस्य परिज्ञायताम् ॥३४७॥
योग
१ ढुंढकमत प्रदीप ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 78 79 80 81 82 83 84