Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 79
________________ -प्रदीप [२६] आदर्शभूतिनामाख्यं, गुरुदेवस्य जीवनम् । वीरपट्टावलिश्चैव, प्रशस्तिरूपतः खलु ॥६३०॥ नवसंख्याकग्रन्थाश्च, संस्कृते निर्मितास्तथा । हिन्दीभाषासु चैकः स्यात् पदार्थव्यवस्थापकः ॥६३१ तत्त्वाख्यानस्य द्वौ भागौ, पूर्वोत्तरार्द्ध भेदतः। षड्दर्शनस्य तत्त्वानां, समालोचकतायुतौ ॥६३२ आदर्शदीपिका साऽपि, जैनतत्त्वनिरूपिका । विस्तृतरूपतः सर्वतत्त्वानां परिदर्शिका ॥६३३॥ सप्तभङ्गी प्रदीपश्च, सप्तभङ्गप्ररूपकः । स्याद्वादापूर्वशैली च, दर्शकः सोऽपि सम्मतः ॥६३४ द्रव्यप्रदीपग्रन्थे च, षडद्रव्यस्य प्ररूपणम् । श्रद्धाप्रदीपग्रन्थे च, सम्यत्त्वप्रतिपादनम् ॥६३॥ धर्मजीवनदीपे च, गरूणां रासरूपतः । चरित्रं लिखितं तत्र, विज्ञेयं धर्मकांक्षिभिः ॥६३६॥ धर्मप्रदीपग्रन्थेषु, स्तवनानां निरूपणम् । अध्यात्मरूपतो ज्ञेयं, भिन्नविषयकं तथा ॥६३७॥ गहूंलीसंग्रहश्चैव, गुरुस्तुतिनिरूपकः । आन्ध्रदेशीयभाषासु, व्याकृतिकोषनिर्मितिः ॥६३८ ३ ४ १ तेनगभाषासु Shree Sudharmaswati Gyandnandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84