Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 71
________________ -प्रदोष [७२१] संवेगिसाधवश्चैव, अतोवृद्धिं गताः खलु । प्रचारकार्यकर्त्तव्ये, सर्वे ते च सहायकाः ॥५५८॥ विजयानन्दं सूरोणां, पांचालश्च प्रदेशकः । शुद्धश्रद्धाप्रवेशाय, अर्पितो गुरुभिस्तदा ॥५६॥ पूज्यानां मूलचन्द्राणां, राजनगरमध्यके । प्रचारो विहितः शुभ्रः, आशातीतश्च तत्क्षणे ।५६० पूज्यानां वृद्धिचन्द्राणां, काठियावाडमध्यके । अनेकधा प्रचारस्य, कार्य च विहितं शुभम् ॥५६१॥ नीतिविजयपूज्यैश्च, सुरतादिप्रदेशके । धर्मप्रचारकार्य च, कृतं शासनरागतः ॥५६२॥ क्षान्तिविजयसत्साधुः, महातपोविधायकः । वैराग्यपुष्टिव्याख्याभिः, प्रचारः कृतवान् खलु ५६३ तदा सुसंपशान्तिश्च, अपूर्वा परिदृश्यते । अपूर्वबन्धुभावत्वं, परस्परं प्रजायते ॥५६४॥ साहित्यवृद्धिकार्य च, साधुभिश्च कृतं तदा । नूतनग्रन्थनिर्माणं, विजयानन्दसूरिभिः ॥५६५॥ प्रज्ञापनाऽऽख्यसूत्रस्य, टीप्पनं वृद्धिचन्द्रकैः । पूज्यश्च विहितं ज्ञेयं, स्वास्यायो विहितो महान् ५६६ Shree Sudharnaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84