Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
योग
mmmmmmmm
[७१०] महातपस्विनस्ते च, क्रियोद्धारस्य कारकाः । त्यागि चारित्रपात्रत्वं, तेषु च परिशोभते ॥४६१ तपस्त्यागप्रभावेन, सौराष्ट्रपतिना खलु । सुरत्राणेन सौराष्ट्र, तद्विहारश्च याचितः ॥४६२॥ जगर्षिमुख्यसाधूनां, विहारस्तत्र जायते । गत्वोपदेशदानेन, प्रभावः परिदर्शितः ॥४६३॥ सूरीणामुपदेशेन, कर्माशाहाख्य श्रावकः। शत्रुजयस्य तीर्थस्य, उद्धारस्तैश्च कारितः ॥४६४॥ नवोपवासकं कृत्वा, अन्त्यावस्थासु सूरिभिः । अनशनं विधायैव, स्वर्गे गच्छन्ति शुद्धितः ॥४६५ तत्पद भूषयामासुः विजयदानसूरयः । खरतरतपोगच्छे, प्राग्जातं वैमनस्यकम् ॥४६६॥ तत्सर्वं तन्महाभागैरन्योऽन्यसहकारतः । शासनवृद्धिकार्याय, विनाशितं च प्रेमतः ॥४६७॥ द्वेषोत्पादकग्रन्धाश्च, गच्छद्वयस्य सन्ति ये। जलाधीनाश्च ते सर्वे, कारितास्तैश्च सूरिभिः ॥ अपूर्वप्रेमवृद्धिश्च, संजाता गुरुयोगतः । जरूपानां सप्तकस्यैव, आज्ञा च सूरिभिः कृता ॥४६६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84