Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 61
________________ wwwwwww --प्रदीप [७११] परस्परं च षन्धुत्वं, वर्धितं सूरिभिस्तदा । जयन्तु गुरुदेवाश्च, तादृशा जैनशासने ॥४७॥ तत्पद दीपयामासुः, हीरविजयसूरयः । लघुवयसि दीक्षां च, गृहीत्वा वीरशासने ॥४७१॥ गुर्वाज्ञां च गृहीत्वैव, देवगिरौ समागताः । तत्रत्य विज्ञपार्वे च, पठनं पुष्कलं कृतम् ॥४७२॥ प्रमाणशास्त्रग्रन्थेषु, ग्रन्थाः षडदर्शनात्मकः अधीताः स्वल्पकालेन, नव्यन्यायः कृतस्तथा ॥४७३ सामुद्रिकं च ज्योतिष्क, साहित्ये संहिता मतिः । नाटकशास्त्रग्रन्थाश्च, अधोताः सूरिभिस्तथा ४७४ सिद्धान्ते पूर्णयोग्यत्वं, सम्प्राप्त गुरुयोगतः । कर्मग्रन्थादिशास्त्राणां, ज्ञानं शुद्ध समादृतम्४७५ यशोगानं च सूरीणां, जैनजैनेतरे तथा । आइनेऽकबरी ग्रन्थे, अबुलफजलेन च ॥४७६। विन्सेण्टस्मिथविज्ञैश्च, स्वग्रन्थेषु स्तुतिः कृता । सर्वविज्ञजनैरेव, प्रशंसाऽतिकृता तदा ॥४७७॥ अपूर्वब्रह्मतेजोभिः, शुद्धपाण्डित्ययोगतः । शुद्धचारित्रयोगेन, प्रभावः प्रमृतो महान् ॥४७८॥ Shree Budharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84