Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
योग
[७१८] महायोगित्वरूपेण, प्रसिद्धाः शक्तिशालिनः । जगत्पूज्या महाभागाः, मणिविजयसाधवः ॥५३१ अशीतिषटशतं तेषां, शिष्यप्रशिष्यरूपतः। विद्यन्ते साधवश्चैव, चिन्तामणिस्वरूपकाः ॥३२॥ तपोगच्छेषु ते ज्ञेया, सर्वेषां गुरवः खलु । संविज्ञेषु शिरोभूताः, जयन्तु गुरवः सदा ॥५३३॥ बुद्धिविजयशिष्याश्च, मुख्यास्तेषां च सम्मताः । दुलवाग्रामसंजाताः, पाञ्चालदेशमध्यके ॥५३४॥ । टेकसिंहपितुर्नाम, कर्मादे मातृनामकम् । बटेलसिंह तन्नाम, प्राकाले गुरूणां मतम् ॥५३५॥ संवेगि शुद्धसाधूनां, तद्देशे विरहो महान् । अतो लुम्पकसाधूनां, दीक्षां पार्वेऽगृहीत्तदा ।५३६ बुटेरायश्च तन्नाम, ढं ढकेन नियोजितम् । जिनागमविलोकेन, जिनपूजां विलोकिता ॥५३७॥ गुरुपाद्यं च सम्प्रोक्तं, कथं मूतिर्न मन्यते । सूत्रेषु बहवः पाठाः, विद्यन्ते च पदे पदे ॥५३८॥ गुरुणा क्रोधदृष्ट्या च, पूजा प्रोक्ता न कुत्रचित् । इत्युक्ते गुरुणा पाठाः, दर्शिता गुरुसम्मुखे ।।५३६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84