Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 54
________________ wwmmmmmmmmmmmm [७०४] योगतच्छिष्यातीवयोग्याश्च, परं संवेगधारकाः। जगचन्द्राभिधानेन, विख्याता वीरशासने ॥४८॥ योग्यानां योग्यतां ज्ञात्वा सोमप्रभाख्य सूरिणा । आचार्यत्वे नियुक्तास्ते, जगच्चन्द्राख्य सूरयः ॥ तदानि वटगच्छेषु, क्रिया शैथिल्यमागतम् । तदुद्धारस्य कर्तव्ये, जिज्ञासा मानसे बहु ॥४१०॥ सहयोगं विना नैव, कार्यसिद्धिः प्रजायते । भुवनचन्द्रसूरीणां, संयोगः कार्यसाधकः ॥४११॥ तत्सहायेन तैरेव, क्रियोद्धारश्च कारितः। शिष्यदेवेन्द्रसूरीणां साहाय्यं परमं मतम् ॥४१२॥ शुद्धक्रियां च कुर्वन्ति, आचाम्लं च तपस्तथा । अभिग्रह नवीनं च, निरन्तरं प्रजायते ॥४१३॥ अनेकाचार्यवर्या श्च, ज्ञात्वा सवेगरूपकान् । तद्धस्ते सूरिभिस्तैश्च, क्रियोद्धारश्च कारितः ॥४१४ अमात्य वस्तुपालश्च, तेजपालमहाशयः । जैनशासनमध्ये च, पुष्पदन्तो ह्यपूर्वकौ ॥४१॥ शत्रुजयस्य यात्रायां, एकादशश्च च सूरयः । भिन्नगच्छसमुत्पन्ना, निमन्त्रिता महाशयः ॥४१६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84