Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 34
________________ [६८४] योगप्रचुरधान्यसम्प्राप्ते, सुकालः परिजायते। नागेन्द्रचन्द्रनिर्वृत्तिविधाधरैः सुतैः सह ॥२३॥ जिनदत्तोहि चेश्वर्या, प्रेरितो वृतमात्तवान् । पुत्रचतुष्कनाम्ना च, भिन्नाः शाखाश्च निसृताः । चन्द्रनाम्ना च तद् गच्छः, शाखारूपेण जायते । नागेन्द्रेणैव नागेन्द्रः, चन्द्रेण चन्द्रगच्छकः । नितिकामरूपेण, निवृतिनागच्छकः । विद्याधरेण तद्रूपः, एवं च परिज्ञायताम् ॥२३८॥ वनसेनमहाभागपट्टे च चन्द्रसूरयः । प्रभावशालिनस्तेपि, ज्ञातव्या जैनशासने ॥२३६॥ प्रभावशालिसाधूनां, सिद्धसेनदिवाकराः । ज्ञातव्याश्च महाभागाः, विक्रमप्रतिबोधकाः ॥२४० वृद्धवादिगुरूणां च, पार्वे कुमुदचन्द्रकैः । महाविज्ञैः समागत्य, स्वकल्याणं च साधितम् २४१ बङ्गदेशीय कुर्मारराजं च देशनादिना । जैनं कृत्वा च सुश्राद्धः, कारितो जेनशासने ॥२४२ -प्रभावशालि साधना मध्ये । Shree Sudharmaswami Gyanbhandar-umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84