Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 45
________________ -प्रदीप अतस्तन्निर्णयो नैव, जातोऽद्यावधि शासने । ऐतिहासिकसामग्र्याः, अभावे निर्णयो न हि ३३१ सूरयो मानदेवाख्याः, तत्पी चागतः खलु.. ततो विमलचन्द्राख्याः, सूरयः पट्टदीपकाः ॥३३२॥ तत्पद भूषयामासुः, उद्योतनाख्यसूरयः । वटगच्छ समुत्पत्तिः, तत एव प्रजायते ॥३३३॥ तत्स्वरूपं विशेषेण, कथ्यते ज्ञानहेतवे । श्रोतव्यं प्रेमभावेन, शासनोन्नतिकांक्षिभिः ३३४ पश्चत्रिंशत्तमे पट्टे, सुधर्मस्वामिनां खलु । संजाताश्च महाभागाः, उद्योतनाख्य सूरयः ।३३५ मथुरा तीर्थयात्रा च, अनेकशः कृता च तैः। सम्मेतशिखरस्यैव, पञ्चकृत्वश्च सा कृता ॥३३६॥ एकदा खलु तीर्थानां, यात्रां कृत्वा हि चाबुंदे । यात्रार्थं च समायाताः, तलहट्ट्याश्च नैकटे ॥३३७ टेलिग्रामस्य सीमायां, वटस्थाधस्तले तदा । स्थिताश्च सूरयस्तत्र, विश्रामकृतिहेतवे ॥३३॥ तत्काले सुग्रहाणां च, योगस्तु जायते महान् । आचार्येणैव तत्काले, चिन्तितं निजमानसे ॥३३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84