Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
- प्रदीप
[ ६६७ }
अनेकशश्च संजाताः, तेऽपि वटे समागताः ॥ ३४८ वटगच्छस्य मुख्यत्वं, तत्काले परिवर्त्तते । चैत्यवाससमुत्पत्तिः, सजाता तस्य पूर्वतः ॥ ३४६ ॥ वटशासनकाले च परे गच्छा विनिर्गताः ।
समाचार्याः प्रभेदेन भिन्नत्वं तत्र चागतम् । ३५० सर्वदेवाख्य सूरीणां, पट्टे ऽभूद्दे वसूरयः । कर्णसिंहाख्य हालारनृपस्य प्रतिबोधकाः ॥ ३५९ ॥ मालवदेशवास्तव्य, पोर्वाख्य गृहिणस्तथा । प्रतिबोध्य विशुद्ध े च, जैनधर्मे समानीताः ॥ ३५२॥ प्राग्वाटजातिरूपेण, तेषां च स्थापना कृता । प्रभावशालिनस्ते च संजाता जगती तले || ३५३ ॥ प्रसङ्गतः परेषां च महात्मनां च वर्णनम् । वादिवेतालश्रीशान्तिसूरीणां च विधीयते ॥३५४॥ धारापद्राख्य गच्छीय, विजयसिंहसूरयः । तच्छिष्यास्ते व संजाताः चन्द्रगच्छस्य दीपकाः ३५५.
धनपालकवीनां च, प्रेरणाशक्तियोगतः ।
भोजराजसभायां च दर्शयन्ति स्वशक्तिताम् ३५६
२ वटगच्छे । २ वटगच्छशासनकाले ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84