Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 51
________________ -प्रदीप [ ७०१ ] शुद्धप्रभावसयुक्ता, जयतु जैनशासने ॥ ३८२॥ वादिदेव परिचय | महानैयायिकास्ते च, शासने प्रौढतार्किकाः चतुरशीतिसाहस्रश्लोकप्रमाणतायुतः ॥ ३८३ ॥ रत्नाकरान्तस्याद्वादादिग्रन्थस्तैश्च निर्मितः । गौर्जरेश्वर सिद्धराजस्तेषां भक्तराट् खलु ॥ ३८४ ॥ तत्सभायां च नग्नाटा:, कुमुदचन्द्रवादिनः । वादे जित्वा च सद्युक्तया, जयध्वजः प्रवर्तितः ३८५ सांख्यदर्शनकाराणां वादिनां तस्य संसदि । जित्वा च धर्मवादेन, वादिसिंहपदं तथा ॥ ३८६ ॥ सम्प्राप्त सूरिभिस्तैश्च, जैनधर्मः प्रवर्धितः । जैनशासनशोभायाः कारकाश्च जयन्तु ते ॥ ३८७॥ कलिकालसर्वज्ञहेमचन्द्रपरिचयः सम्पूर्णे भारते तेषां यशोगानं प्रवर्तते । सर्वकविवरेन्द्र ेषु, प्राधान्यं तेषु वर्तते ॥ ३८८ ॥ सर्वेषां ग्रन्थकर्तृणां प्राधान्यं तेषु सर्वदा । व्याख्यानशालिनां मध्ये, मुख्यव्याख्यानकारकाः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84