Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 49
________________ प्रदीप [६ ] गुरुषु शुद्धचारित्रमुत्कृष्टं च तपस्तथा ॥३६॥ दृष्ट्वा तेनैव सूरीणां, मलधारिपदार्पणम् । कृतं प्रसन्नरूपेण, गुणेषु पक्षपाततः । ३६६॥ कुल्पाकतीर्थयात्रां च, कृत्वैलचपुरे वरे । गत्वा श्रीपालराजस्य, प्रतिषोधनता कृता ॥३६७।। मुक्तागिर्याख्य तीर्थस्य, कारिता तन्त्र स्थापना । सिरपुरेऽन्तरिक्षस्य, पार्श्वनाथप्रभोस्तथा ॥३६८॥ प्रतिष्ठाविधियोगेन, सरिणा तेन कारिता । परमजैनधर्मत्वं, प्रापितं तन्नृपे तदा ॥३६॥ मुक्तागिर्याख्य तीर्थ च, श्वेताम्बरीय सरिभिः । स्थापितं हि ततो नैव, नग्नाटत्वं च तत्र वै ॥३७०॥ श्वेताम्वरीय श्राद्धानां, तत्र वसत्यभावतः। दिगम्बरीय-सत्ता च, संजाता तत्र तीर्थके ॥३७१॥ मूलनायकमूर्तिश्च, श्वेताम्बरत्व दर्शिका। अद्यापि विद्यते तत्र, गत्वा च दृश्यतां खलु ॥३७२। मलधारिहेमचन्द्रपरिचयः । अभयदेवसरीणां, मलधार्यभिधानताम् । सुशिष्या हेमचन्द्राश्च, प्रखरवादिनस्तथा ॥३७३॥ Shree Sudharmaswamim Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84