Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 50
________________ [ ७०० ] विशेषावश्यके सूत्रे, महट्टीका विनिर्मिता । अष्टाविंशतिसाहस्रश्लोकप्रमाणसंयुता ॥ ३७४ ॥ गम्भीरार्थेन युक्ता सा, नैकवादसमन्विता । गणधरादिवादाश्च तत्रैव चिन्तिता खलु ॥ ३७५॥ अजयमेरुराजाऽपि, व्याख्यानं श्रोतुमिच्छया । प्रत्यहं देशनायां च, आगच्छति च भावतः । ३७६ भुवनपालराजेन, सरीणामुपदेशतः । जैन मन्दिरपूजायै, आगतानां करो नहि ॥ ३७७ ৷৷ सर्वथा करमुक्ताश्च, कृतास्तेनैव श्रावकाः । सूरिव्याख्याप्रभावेन, जातो धर्मे च रागवान् ३७८ सौराष्ट्रराजखेंगारः, संजातः सूरिभक्तराट् ॥ शाकम्भरीयराजेन, पृथ्वीपालेन तत्क्षणे ॥ ३७६ ॥ सरीणामुपदेशेन, जैनधर्मश्च स्वीकृतः । रणथम्भोरग्रामे च कारितं जैनमन्दिरम् ॥ ३८० ॥ सिर्द्धराजादि राजापि, व्याख्यानश्रवणाय वै । I योग १ सिद्धराज जयसिंह । Shree Sudharmaswami Gyanbhandar-Umara, Surat www आगच्छति गुरूणां च नैकटे नैकशः खलु ॥ ३८१ , निर्माता नैकग्रन्थानां, जेता च नैकवादिनाम् । www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84