Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[ ६६६ ]
योग
,
अधुना शुभयोगानां योगो मीलति सर्वथा । शुभे लग्ने शुभं कार्यं कर्त्तव्यमिति चिन्तितम् ३४० सर्वदेवादिशिष्याणां, मुख्यानां च तदा खलु । स्वाभिप्रायं प्रदश्यैव, स्वकार्यकरणोद्यताः ॥ ३४९ ॥ आचार्यपददानं च तेषां कृतं च तत्क्षणे । आशीर्वादप्रदानं वै कृतं च सूरिभिस्तदा ॥ ३४२ वटवृक्षसमायुष्मत्संततिः परिवर्धताम् । शासने सुखपूर्वेण, प्रचारः प्रविधीयताम् ॥३४३॥ तत्काले सर्वदेवानां ख्यातिश्च वटगच्छतः । जैनेषु सर्वदा जाता, पश्चाच्च वनगच्छतः ॥ ३४४॥ वटेष्वाचार्यतादानाद्वटगच्छः प्रजायते ।
समाचाय न मेदोऽस्ति, निर्ग्रन्थतश्च कश्चन ३४५
अतो नामान्तरं ज्ञेयं, न तु स्वतंत्रगच्छता । इत्येवं सर्व ज्ञातव्वं, जैनशासनवेदिभिः ॥ ३४६||
सर्वदेवाख्यसूरीणां, सन्ततिर्वटवृक्षवत् ।
प्रशाखादिस्वरूपेण, अतीव परिवर्धते ॥३४७॥
नागेन्द्रादिकगच्छानामवान्तरीय गच्छकाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84