Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
-प्रदीप
[६] तं प्रतिबोध्य तस्माच, मांसाहारस्य भक्षणम् । त्याजितं सूरिभिश्चैव, स्वप्रभावः प्रदर्शितः।३१३॥ क्षोमाणानामधेयं च, राजकुलं स्वशक्तितः । प्रतिबोध्यैव धर्मेषु, दृढीकृतं च सरिभिः ॥३१४॥ तद्वंशीय समुद्राख्य, कुमारं प्रतिबोध्य च । दीक्षां भगवती दत्वा, कल्याणं कारितं च तैः ३१५ समुद्रसूरयः पश्चात्ते जाता भाग्ययोगतः। वादे दिगम्बरं जित्वा, स्वशक्तिपरिदर्शकाः ॥३१६ नागहृदीय तीर्थं च, ततश्च स्वायती कृतम् । श्वेताम्बरीय संघस्य, विजयः कारितश्च तैः।३१७ महाप्रभावसद्युक्ताः जैनशासनदीपकाः । आचार्यनरसिंहाख्याः, जयन्तु जगती तले ॥३१८। समुद्रसूरयो ज्ञेयाः, धर्मोन्नति प्रभावकाः। तत्प शोभमानास्ते, जगदानन्ददायकाः ॥३१६॥ तत्पट्ट भूषयामासुः, मानदेवाख्य सूरयः । शासनभक्तिकर्तारः, वादीभसिंहसादृशाः ।३२०॥ विबुधप्रभसूरीन्द्राः तत्प भूषयन्ति वै। अनेकशास्त्रज्ञालारः, भन्यानां प्रतिषोधकाः ।३२१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84