Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
- प्रदीप
[ ६८७]
अनेकधर्मकार्याणि कारितानि च सूरिणा । सन्मतितर्कन्यायावतारादिकाश्च ग्रन्थकाः || २६१ सर्वोत्तमाश्च विज्ञेयाः, प्रौढयुक्त्या समन्विताः । तन्नामस्मृतिमात्रेण, पापं च परिनश्यति ॥ २६२॥ दक्षिणदेशमध्ये च, सूरीणां स्वर्गवासता । सञ्जाता कालयोगेन, दिवाकरा दिवं गताः ॥ २६३ धन्यास्ते सूरयो ज्ञेयाः, जैनधर्मस्य दीपकाः । अद्यावधि च तन्नाममन्त्ररूपेण गीयते ॥ २६४॥ चन्द्रगच्छादि गच्छाच्च, नामान्तरस्वरूपतः । चतुरशीतिगच्छाश्च, सञ्जाता वाचनादितः ॥ २६५ चन्द्रगच्छादि गच्छाश्च, रूपान्तरेण ते तथा । नामान्तरं स्वरूपेण, विज्ञेया जैनशासने || २६६ ॥ निर्ग्रन्थ प्रथमं नाम, द्वितीयं कोटिकं तथा । चन्द्रगच्छस्तृतीयं च, अभिधानं प्ररूपितम् ॥ २६७ वनगच्छचतुर्थं च अभिधानं निगद्यते ।
।
यतो हि तच्च संजातं, तत्स्वरूपं च लेशतः ॥ २६८
१ ― निर्मन्थ गच्छस्य ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84