Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
योग
Nrr+44
~-47--14trrr
-.
[६८२] वजस्वाम्याख्य सूरीन्द्राः, अतिप्रभावशालिनः । विहारानुक्रमेणैव, आगतास्तेऽपि तत्र वै ॥२१७॥ विज्ञप्तिं श्रेष्ठिनां श्रुत्वा, महालाभाय ते तथा । स्वीकृत्यैव प्रतिष्ठायाः, कार्य प्रारब्धकं खलु ॥२१८ कपर्दीयक्षविघ्नेन, मूलनायकस्वामिनाम् । स्थैर्य च नैव जायेत, उत्थापनं पुनः पुनः ॥२१॥ महाविद्याबलेनैव, ज्ञाता तस्यैव विघ्नता। यक्षं सन्तोष्य तत्रैवाधिष्ठातृत्वं कृतं तदा ॥२२०॥ तन्मूर्तिः स्थापिता तत्र, तत्तीर्थे गुरुणा खलु । आधिपत्यं च तस्यैव, शत्रुजये विराजते ॥२२१॥ महाकार्य विधायैव, गुरुभिर्विहृतिः कृता । तीर्थोद्धारप्रतिष्ठा च, जाता सद्गुरुयोगतः ॥२२२ अन्यदा गुरुदेवानां, कफोद्रेकप्रभावतः । भोजनादनुस्वाद्यर्थ, शुण्ठोग्रंथिश्च रक्षिता ॥२२३॥ कर्णे च स्थापिता साऽपि, विस्मृता वृद्धभावतः । प्रतिक्रमणकाले च, पतिता कर्णतस्तदा ॥२२४! आसनमृत्युतां ज्ञात्वा, सुरिणां च प्रमादतः । द्वादशवर्षपर्यन्तं, दुर्मिक्षस्य प्रवेशनम् ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84