Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
wrrrrrrrrrrrrrrrr
~
~
~
~
~
~
~
~
~~
~
~
~
~
~
~
~
-प्रदीप
[६८३] सूरिर्ज्ञानेन विज्ञाय, वजसेनं हि तत्क्षणे। आहृय कथितं तेन, लक्षमूल्योदनात्खलु ॥२२६॥ त्वं भिक्षां च यदाऽनुयाः, तदुत्तरदिने च भोः । सुभिक्षं तु त्वया ज्ञेममन्यथा न कदाचन ॥२२७॥ पूर्व च दशमं तस्माद व्युच्छिन्नं वज्रस्वामितः। वनसेन महाभागः, तदनु विहृतिः कृता ॥२२८॥ सोपारकपुरे तस्माच्छिष्येण सह चागतः । जिनदत्ताख्य भव्यानां, भिक्षार्थ गतवान् गृहे २२६ तत्पत्न्याश्चेश्वरी नाम्न्याः क्रीतं च लक्ष्यमूलकम् । अन्ने तस्मिंश्च संक्षिप्त, विषं हालाहलं तदा २३० विचारितं स्वस्वान्ते च, अन्नं धनं न विद्यते । आगतेऽह्नि च भिक्षूणां, भिक्षां दास्ये कथं खलु २३१ दर्शयामि कथं स्वास्यं, विचार्य विषवत्कृतम् । तस्या विशुद्धभावोऽपि, ज्ञातो हि गुरुणा तदा २३२ आगत्य सूरिणा प्रोक्तं, नैवं कार्य कदाचन । श्वः काले भूरिपोतं तद्, आगच्छति च धान्यकं २३३ .तच्छुत्वा च सहर्षेण, जिनदत्तेन शोचितम् । यदि सत्यं भवेत्तर्हि, आनन्दः परिजायते ॥२३४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84