Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
-प्रदीप
[ ६६ ]
साधुविहारशून्येन, भारतं धर्महीनकम् । अतः सर्वत्र गन्तव्यं, साधुना भारते खलू ॥१०१ किं चानार्य प्रदेशेषु, साधुविहारहेतवे ।
कृत्रिम साधवस्तत्र, प्रेष्यन्ते च मया तथा ॥ १०२॥ व्यवस्थां ईदृशीं कृत्वा, सर्वत्र दर्मिनां तथा । विहारः कारितस्तेन, प्रचारो विहितो बहु ॥ १०३ ॥ स्वल्पकालेन जैनानां, साम्राज्यं तेन निर्मितम् । धर्मप्रचारबाहुल्यं, सुहस्तिगुरुयोगतः ॥ १०४ ॥ सपादलक्षसंख्याकाः, प्रसादास्तेन कारिताः । जिनानां ते च विज्ञेयाः जैनधर्मस्य भारते ॥ १०५ ॥ सपाद कोटिसंख्याकाः, प्रतिमाः कारिताः शुभाः । जीर्णानि मन्दिराण्येव, उद्धृतानि विशेषतः १०६ षट्त्रिंशत्सहस्राणि उद्धृतानि तथा खलु । एकलक्षाणि धातूनां प्रतिमास्तेन कारिताः ॥ १०७ शतशो दानशालानामुद्घाटनं कृतं तदा ।
धर्मप्रचारकार्याय, म्लेच्छानां मोचितः करः ॥ १०८
१ जैनसाधूनाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84