Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 28
________________ [६७८ ] योग पुत्रव्यामोहकार्याय, सुनन्दा मुखभक्षिकाम् । अनेकविधता युक्तां तत्र गत्वा च ढौकते ॥ १८९ ॥ धनगिरिमहाभागैः साधुचिह्न रजोहरम् । तत्समीपे च मुक्तवा वै, प्रोक्तं द्वाभ्यां च तत्क्षण ॥ तुभ्यं यद्रोचते तद्धि, गृह्यतां भाग्यसेवधे । मोहसाधन मिष्टान्नं त्यक्त्वा रजोहरं धृतम् ॥१८३ ततो मातापि वैराग्याद्दीक्षां गृह्णाति भावतः । यदाष्टवार्षिको जातः, तदा जृम्भक देवकः ॥ १८४॥ पूर्वभवीय मित्रोऽमी, परीक्षायै तदागतः । उज्जयिन्याश्च मार्गेषु, वृष्टिनिवृत्तिकालिके ॥१८५॥ कुष्माण्डशुद्धभिक्षां च दीयमानां न गृह्णीयात् । " अनिमेषत्व चिह्नन, जानाति देवपिण्डकम् ॥१८६॥ मह्यं न कल्पते तद्धि, कथितं तेन तत्क्षणे । तुष्टदेवेन तत्काले, दत्ता वैक्रियलब्धिका ॥ १८७॥ द्वितीय समये भिक्षा, धृतपुराभिधानिका । दीयमानापि साऽशुद्धा, देवपिण्डस्वरूपिका ॥१८८॥ तद्योग्यां च मत्वावै तुष्ट जृम्भकदेवतः । सम्प्राप्ता च महाविद्या, आकाशगामिनी तदा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84