Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 29
________________ -प्रदीप [६७६] अन्यदा पाटली पुत्रे, विहारेण समागताः । तत्र साध्वी मुखाच्चैव, वज्रस्वामि गुणावलिम् ॥ श्रुत्वा च रुक्मिणी नाम्नी, कनीधनस्य श्रेष्ठिनः । गृह्णाति नियमं तत्र, वस्वामि पतिं विना ॥१६॥ नान्यं पतिं करिष्यामि, इति च प्रतिज्ञा कृता। धनश्रेष्ठिवरेणैव, नैकोपायाः कृताः खलु ॥१६२॥ परन्तु सा प्रतिज्ञाताद् न च्युता लेशमात्रतः। तदा वजूमहाभागः, आगतश्च पुरे वरे ॥१६॥ श्रुत्वा धनेन तत्काले, स कोटिद्रव्यसंयुताम् । रुक्मिणी दीयमानां च, न गृह्णाति स साधुराट् १६४ प्रतिबोध्य तदा तां च, वैरागमयवाक्यजैः । गम्भीरशुद्धबोधैश्च, दत्तं रत्नत्रयं तदा ॥१६॥ शुद्धा साध्वी च संजाता, वज्रगुरूपदेशतः। चारित्रं च विशुद्ध तत्पालयति सहर्षतः ॥१९६॥ दुर्भिक्षे चैकदा जाते, संघ संस्थाप्य पट्टके । सुभिक्षीय पुरीमध्ये, गुरुभिः संघ आनीतः ॥१९७ पर्युषणा समायाते, प्रभुभक्तिप्रवधिका । पुष्पादि सर्वसामग्री, निषिद्धा बोधर्मिभिः ॥१९८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84