Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 26
________________ योग ~~~rn [६७६] विनाशकालयोगेन विपरीता मतिर्भवेत् । दुर्बुद्धिगर्दभिल्लेन, स्वान्ते नैव विचारितम् ॥१६३ साध्वी शीलसुरक्षाय, आचार्यैश्च विचारितम् । विनाऽन्यराजसामर्थ्यात्साव्याश्च मोचनं न हि ॥ शकराजं समानीय, भीषणयुद्धमादृतम् । गर्दभिल्लसमुच्छेद्य, साध्वी शुद्धा च मोचिता १६५ बलभानुमित्रकानां च, तद्राज्यं हि समर्पितम् । कालिकाचार्यबोधेन, ताभ्यां धर्मश्च स्वोकृतः ॥१६६ तदाग्रहाच्च तत्रैव, चातुर्मासी कृता तदा । मन्त्रिणां मतिमांद्य न, प्रतिष्ठानपुरे गतः ॥१६७॥ तत्रस्य नृपसामीप्ये, जैनधर्मोपदेशनम् । प्रभावशालिबोधेन, प्रबुद्धः सोऽपि भूपतिः ॥१६॥ राजाग्रहनियोगेन, चतुर्थी दिवसे खलु। पञ्चमीतः समानीय, पर्व तदा समाहृतम् ॥१६॥ अद्यावधि च तत्पर्व, प्रचलति च भारते । तदीयाज्ञा शिरोधार्य, स्वीकृतिश्च कृता समैः॥१७० धन्यास्ते कालिकाचार्याः, धर्मोन्नतेश्च कारकाः । साध्वीशीलस्य रक्षायै, स्वशक्तिपरिस्फोटिता ॥१७१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84