Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
-प्रदोप
[६७५ ] सांवत्सरी महापर्व, प्रागस्ति पञ्चमी दिने । चतुर्थी कालिकाचार्याज्जातं संघनियोगतः ॥१५४॥ धारावासनगर्याश्च, वीरसिंहस्य पुत्रकः । भृगुकच्छनृपाणां च, मातुलः समभूत्तदा ॥१५॥ गुणाकराख्यसूरीणां, प्रबुद्धो देशनादितः। जैनी दीक्षां समादाय, सम्भूतो जैनसाधुराट् ॥१५६ तद्भगिन्याः सरस्वत्या, भ्रातृदीक्षाऽनुयोगतः । तया दीक्षा प्रपन्ना च, विशुद्धा गुरुसन्मुखे ॥१५७ बुद्धिबलेन साधुः सः, सूरित्वं प्रतिपन्नवान् । निरतिचारचारित्रं, पालयति च सर्वदा ॥१५॥ अनुमतिं गुरुणां च, प्राप्य विहृतवांस्तथा । सर्वत्र परिभ्राम्यन् सनुज्जयिन्यां समागतः ॥१५०॥ रूपलावण्ययुक्ता या, विशुद्धब्रह्मचारिणी। साध्वी सरस्वती साऽपि, तत्पूर्या च समागता ॥१६० गर्दभिल्लनृपश्चैव, सर्वदा स्त्रीषु लम्पटः । महासती स्वरूपं च, दृष्ट्वा स मोहमूर्छितः ॥१६१ बलात्कारात्समादाय, अन्तःपुरे स नोतवान् । तन्मुत्त्यर्थं च सूरीशैः, प्रयत्नश्च कृतो बहु ॥१६२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84