Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[६६८]
योग
भवकूपाद्यथा पूर्वमुद्धृतो हस्तदानतः । तथैवोद्धरणं चैव, अस्मिन्भवे वितन्यनाम् ॥१२॥ गुरुणा श्रुतज्ञानेन, सर्व विलोकितं तदा। तस्य भाविहितायैव, मार्गोऽपि दर्शितः खलु ॥६३ आगत्य गुरुदेवं च, पृच्छति भक्तिपूर्वकम् । त्वत्प्रसादेन सम्प्राप्ता, भारते चेदृशी भूमिः ॥१४॥ गुरुणा देशना पूर्व, बोधितः सम्प्रतिस्तदा । विशुद्धजैनधर्मश्च, संप्राप्तो गुरुयोगतः ॥६॥ शुद्धसम्यत्तवतां प्राप्य, सञ्जातो दृढधर्मवान् । अपूर्वधर्मसम्प्राप्तिः, गुरु विना न जायते ॥६६॥ गुरूणामुपदेशेन, धर्मोन्नतिविधापने । पुस्फोरितं स्वीय वीर्य स्वं, जैनधर्मे क्षणे क्षणे ॥७॥ अवन्त्यां च नगर्या हि साधुसभा नियोजिता । आर्यसुहस्तिद्वारेण, विभक्ता देशभागकाः ॥९८? अमुकसाधुसन्दोहैरमुके भागके खलु । विहर्त्तव्यं च सर्वत्र, दातव्या शुद्धदेशना ॥६॥ अमुकरमुके भागे, विहर्त्तव्यं च प्रेमतः । भारते चैकदेशोऽपि, मोक्तव्यो साधुना नहि ॥१०॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84