________________
[६६८]
योग
भवकूपाद्यथा पूर्वमुद्धृतो हस्तदानतः । तथैवोद्धरणं चैव, अस्मिन्भवे वितन्यनाम् ॥१२॥ गुरुणा श्रुतज्ञानेन, सर्व विलोकितं तदा। तस्य भाविहितायैव, मार्गोऽपि दर्शितः खलु ॥६३ आगत्य गुरुदेवं च, पृच्छति भक्तिपूर्वकम् । त्वत्प्रसादेन सम्प्राप्ता, भारते चेदृशी भूमिः ॥१४॥ गुरुणा देशना पूर्व, बोधितः सम्प्रतिस्तदा । विशुद्धजैनधर्मश्च, संप्राप्तो गुरुयोगतः ॥६॥ शुद्धसम्यत्तवतां प्राप्य, सञ्जातो दृढधर्मवान् । अपूर्वधर्मसम्प्राप्तिः, गुरु विना न जायते ॥६६॥ गुरूणामुपदेशेन, धर्मोन्नतिविधापने । पुस्फोरितं स्वीय वीर्य स्वं, जैनधर्मे क्षणे क्षणे ॥७॥ अवन्त्यां च नगर्या हि साधुसभा नियोजिता । आर्यसुहस्तिद्वारेण, विभक्ता देशभागकाः ॥९८? अमुकसाधुसन्दोहैरमुके भागके खलु । विहर्त्तव्यं च सर्वत्र, दातव्या शुद्धदेशना ॥६॥ अमुकरमुके भागे, विहर्त्तव्यं च प्रेमतः । भारते चैकदेशोऽपि, मोक्तव्यो साधुना नहि ॥१०॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com