Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
Catalog link: https://jainqq.org/explore/034654/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ itihAsa 90 23A vIradharma padAvala 1638 158 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ De=900=000=0 000000000000000 000000000000000 ecomecDGE =0000-900090G TREEPERSO वीरधर्मपट्टावलिः DERDOct DOCE 098290FRE(r)(r)(r)EDOESe=(r) DSODOG -मंगलविजयः iOGEOGO pe= OTEle=500=000=e Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ ||arhm|| श्री नमो नमः श्री प्रभुधर्मसूरये श्री वीरधर्म पट्टावलि कर्तान्याय-विशारद न्याय-तीर्थ upaashryH। श्री मङ्गलविजयजी महाराज " प्रकाशक: हेमचन्द सवचन्द शाह कलकत्ता प्रथमावृत्तिः 250 वीर saM0 2466 dharma saM0 18 vi0 saM0 19EE Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ मुद्रककृष्णगोपाल केडिया वणिक प्रेस 1, सरकार लेन, कलकत्ता । aamaamrrr Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ zuddhi-patraka . ayu jam ताम् MS BEE A. NA 24 . . . . . . 585 सृरीणांच सूरयश्च ताः सूरि सरि तः ताः 701 न्तु नेनैव ने नैव तां मकम् 'E EFFEREE EFFE s . . . . यां 705 708 पदम् काः m nara 715 717 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandal.com Page #6 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ // namo नमः श्री प्रभुधर्मसूरये ॥ वीर्ध्र्म्प्त्त्त्ताव्लिः। योगप्रदीपस्य prshstiH। वन्दे शासननायकं जिनपतिं वीरं सिद्धार्थात्म द्वादशवर्षमितं तपश्च विहितं येनैव घोरं महत् ॥ उपसर्गादिककष्टसोढशक्तं ध्यानातकैवल्यकं पावापुरिस्थितमनन्तसुखदं, श्रीवर्धमानं स्तुवे ॥ 1 ॥ मिथ्यात्वतैमिरतया च व्याप्तम् य्दीय्स्वान्त्म्ज्ञ्यान्दोस्स्त्ः। श्रीवीरभानूदयेनैव नष्टम् पावानगर्या यजनक्षणे तत् ॥ 2 ॥ श्रीवर्धमानात्रिपदीमवाप्य दृब्धं परिपूर्णश्रुतं च येन । श्रीद्वादशांगित्वरूपात्प्रसिद्धम् तमिन्द्रिभूतिं शतशो नमामः ॥ 3 ॥ 12 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ yoga [658] tasyaiva यादृशी भक्तिः, निःसीमा जगतां गुरौ । तल्लेशो मादृशां स्याच्चेत्तदैव सफलं जनु ॥ 4 ॥ मानोऽपि रत्नलाभाय, सद्रागः प्रभुभक्तये । खेदः कैवल्यज्ञानाय, सर्व चित्रं गुरो तव ॥ 5 ॥ अल्पायुष्कत्वहेतोश्च, अन्येषां गणधारिणाम् । भगवत्पट्टयोग्यत्वं, नैव तेषां प्रकीर्तितम् ॥ 6 ॥ सुधर्मस्वामिनां किन्तु, स्वपट्टत्वं समर्पितम् । तदादिशिष्यसम्पत्तिः, तेषामेव विभाव्यते ॥ 7 ॥ विचरन्त्यधुना ये च, ते सर्वे साधवः किल । सुधर्मस्वामिनां शिष्याः, ज्ञातव्या सर्वसज्जनः । श्रीवीरात्रिपदीमवाप्य रचना पूर्वस्य पूर्व कृता सल्लन्धिं परिप्राप्य नैव मनसि दाङ्कुरो रोपित्ः। सर्वज्ञ सदृग्यदीय शुद्धशिक्षां गृह्णाति संघः सदा तद्धर्मेण सुवासितं च भरतं जीयात्सुधर्मा ग्रणीः ॥ प्रभुश्रीवीरदेवानां, पहो येन विभूषितः । स सुधर्मा गणी सर्वकल्याणकारको भवेत् ॥ 10 ॥ कोटि नवनवतिं विहाय हेम्नामष्टौ च प्रियास्त्था। मातृपितृगणैश्च येन गृहीता चौरैः सह तत्क्षणे Shree Suanarmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ - प्रदोष [656 ] श्रीसुधर्मगुरोश्च पार्श्वे सततं गत्वा बहुप्रेमतः । दीक्षा चाहती योगशुद्धहृदयाज्जीयात्स जम्बू गुरु: 11 सुधर्मस्वामिनां पद्यः, भूषितो येन साधुना । जम्बूस्वामिगुरुः स स्यात्सङ्गकल्याणकृत्सदा ॥ 12 ॥ ऋषभधरिणीपुत्रः जम्बूनामा महामुनिः । सम्प्राप्तशील सम्यक्त्वः, अभूत्साधुशिरोमणिः 13 षोडशवर्षपर्यन्तं गृहे स्थित्वा ततः परम् । छद्मस्थे विंशतिज्ञेया वर्षाणां च ततः परम् ॥ 14 ॥ अशीतिवर्षपूर्णायुः परिपाल्य शिवं गतः । तत्पट्ट ए प्रभवः स्वामी, स्थापितः गुरुणा तदा ॥ 15 ॥ आर्यप्रभवस्वामी च, कात्यायनीयगोत्रकः । आर्यशय्यंभवं प्राप्य ततस्तेऽपि दिवं गताः ॥ 16 ॥ वात्सगोत्रेषु सम्भूतः, आर्यशय्यंभवो मुनिः । यज्ञस्तम्भस्य चाधस्ताद्वीतरागजगद्गुरोः ॥ 17 ॥ शान्तिनाथजिनेन्द्रस्य, वीतरागत्वदर्शिनी । मूर्त्तिं दृष्ट्वा प्रबुद्धोऽसौ, जैनोदोक्षां च लब्धवान् ॥ मनकाख्यस्वपुत्रस्य, शिवाय रचितं महत् । दशवैकालिकाख्यं हि सूत्रं स्वाचारदर्शकम् ॥ 16 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ rrrrrr wwwxxx.ru [66.] योगजगत्कल्याणरूपं तन्मत्वा संघेन रक्षितम् । पठित्वा नैकभव्याश्च, मोक्षमार्गे प्रयान्ति वै ॥ 20 ॥ प्रभवस्वामिनः पट्टे, शय्यंभवो महामुनिः । श्रुतकेवलितां प्राप्य, व्यहरच्च महीतले ॥ 21 ॥ सूरेः शय्यंभवस्यैव, पट्टेऽभूच्छ त्केव्ली। यशोभद्राख्यसूरिश्च, प्रतापिसूर्यसन्निभः ॥ 22 ॥ तुङ्गिकायनगोत्रीयः, सर्वलब्धिसमन्वितः । अनेकभव्यजन्तूनां, बोधको दोषरोधकः ॥ 23 ॥ सम्भूतिविजयाख्यश्च, तत्प? शान्तसेवधिः । माढरगोत्रसम्भूतः, सम्पूर्णश्रुतपारगः ॥ 24 ॥ प्राचीनगोत्रसंजातः, भद्रबाहुमहामुनिः । नैकागमेषु नियुक्तीः, कृतवान् बुद्धियोगतः ॥ 25 ॥ कल्पसूत्राख्यसूत्रं च, उद्ध तं दृस्स्त्तिवाद्त्ः। संघोपद्रवनाशाय, स्तोत्रं व्यरचयत्तथा ॥ 26 ॥ उपसर्गहराख्यं च, जगज्जन्तुहितावहम् । महास्तोत्रं कृतं येन, शीघ्र दुरितनाशकम् ॥ 27 ॥ तस्मै महामुनीन्द्राय, नमः श्रीभद्रबाहवे । रक्षणं जैनधर्मस्य, कृतं च मुनिना तदा ॥ 28 ॥ Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, Suratwww.amaragyanDhandar.com Page #11 -------------------------------------------------------------------------- ________________ -प्रदोप । 661] सम्भूतिविजयस्यैव, पट्टे साधुशिरोमणिः । गौतमगोत्रसम्भूतः, स्थूलभद्रो महामुनिः ॥ 26 ॥ पाटलिपुरवास्तव्यः, शकटालाख्यमंत्रिणः । पुत्रः कोशागृहे वासी, पितृमृत्योरनन्तरम् ॥ 30 ॥ मन्त्रिमुद्राप्रदानाय, नन्दराजेन त्त्क्स्स्न्ने। आहूतः स्थूलभद्रोऽसौ, तन्मुद्रा ढौकिता तदा ॥ 31 तां दृष्ट्वा स्थूलभद्रेण, चिन्तितं मानसे निजे । राज्योन्मादवशेनैव, पितृणां मृत्युता खलु ॥ 32 ॥ कणे जप प्रभावेन, राज्ञां ca mtimaanytH। पितृणां मृत्युता जाता, ममापि सा कथं न स्यात् ॥ अतो मृत्युनिरोधाय, त्यत्तवा veshyaanivaastaa| मौनं विधाय तत्स्थानाद्विचाराय गतस्ततः ॥ 34 ॥ दास्यामि चोत्तरं पश्चान्मानसे कृतनिश्चयः । सम्भूतिविजयाख्यश्च, सम्मुखे मीलितो गुरुः ॥ 35 महामुनिं च तं दृष्ट्वा, स्वान्ते च चिन्तितं तदा । मृत्युनिरोधकार्याय, समर्थोऽयं मुनीश्वरः ॥ 36 ॥ शरणं तस्य चेन्मे स्यान्मम श्रेयस्तदा भवेत् । इत्येवं मानसे मत्वा, दीक्षायै प्रार्थना कृता ॥ 37 Shres Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ [2] योगयोग्यजीवं परिज्ञाय, गुरुणा दीक्षितः किल । राजसभा समागत्य, धर्मलाभं प्रदत्तवान् ॥ 38 ॥ शोचितो. राजप्रश्नश्च, लोचितमुत्तरं कृतम् । तं श्रुत्वा मानसे स्वीये, राज्ञा ca pricintitm॥36 aho ! caitasya दाढ्यं तदहो maansnishcyH। अहो ! वैराग्यपुष्टित्वं, कामरागस्य मन्दिरे ॥ 40 ॥ इत्येवं स्तुतिश्लाघां च, मुहुर्मुहुः करोत्यसौ । तत्काले राजहाच, निर्गतः शान्तसेवधिः ॥ 41 ॥ कोशाया प्रतिबोधाय, चातुर्मासाय याचनाम् । करोति गुरुसाम्मुख्ये, स्थूलभद्रो महामुनिः ॥ 42 योग्यस्य योग्यतां ज्ञात्वा, गुरुणा स्वीकृतिः कृता । गतः कोशागृहे साधुः, चित्रशालां च याचते ॥ 43 पूर्वप्रेमवशेनैव, शाला समर्पिता तदा । षड्सभोज्यसामग्री, वर्षाकालो महांस्तथा ॥ 44 मदनागारवासेन, मदनोऽपि vinaashitH। कोशाशृङ्गारसामग्री, दृष्ट्वापि नैव मोहितः ॥ 45 वैराग्यमयवाक्येन, अध्यात्मदेशनादिना । प्रतिबोध्य च तां कोशामणव्रतं प्रदत्तवान् ॥ 46 ॥ Shree Sudharmaswami Gyanbhandar-Umara, surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ - प्रदीप [ 663 ] शुद्ध च श्राविकां कृत्वा, आगतौ गुरुसन्निधौ । कठिन कार्यकर्त्तारं, स्थूलभद्रमुनीश्वरम् ॥ 47 धन्यवादं मुहुर्दत्त्वा कथितं गुरुणा तदा । साधुशिरोमणिर्ज्ञेयः, भारते नैव त्वादृशः ॥ 48 ॥ दशपूर्व च सम्पूर्ण, पठितं चार्थयोगतः । चतुःपूर्वं च सूत्रेण, अर्थेन नैव लब्धवान् ॥ 46 ॥ सम्पूर्णदृष्टिवादं च, भद्रबाहुगुरोर्मुखात् । सम्प्राप्य भारतेऽन्तिमः सञ्जातः श्रुतकेवली ॥ 50 वेश्यागृहनिवासेन षड्स भोज्य भोगिना । कामरागवद् वेश्यायाः, हावभावे न मोहितः ॥ 51 ॥ तादृशो भारते वीरः, न भूतो न भविष्यति । सत्साधुगणनायां च प्रथमोस्थूलभद्रकः ॥ 52 ॥ भगवत्स्थूलभद्र ण, स्वपट्टे स्थापितौ च द्वौ । आर्यमहागिरिचैकः, सुहस्ती च द्वितीयकः ॥ 53 एलापत्ये च गोत्रे वै, सम्भूतः स महामुनिः । विच्छेदे जिनकल्पेऽपि तत्कल्पतुलना कृता ॥ 54 विशुद्धव्रतयोगेन, स्वीपवीर्यं परिस्फुरन् । कठिनं तादृशं कार्य, कृतं तेन मुनीन्द्रकैः ॥ 55 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ rrrrrammmmmmmm [664] योगवासिष्ठगोत्रसम्भूतः, सुहस्तिगुरु संयमी । गुणानुरागरक्तत्वात्स्तुतिरेव चकार सः ॥ 56 ॥ श्रेष्ठिगृहे स्थितः सूरिरार्यमहागिरेस्तथा । जिनकल्पविनाशेऽपि, जिनकल्पस्य कार्यता ॥ 57 कृता येन मुनीन्द्रेण, तस्य स्तुतिं च किं ब्रुवे । इत्येवं भावना तेन, भाविता शुद्धयोगतः ॥ 5 ॥ आर्यमहागिरिं तं च, वन्देऽहं भ्क्तिभाव्त्ः। धन्यास्ते मुनयो ज्ञेया, जैनशासनदीपकाः ॥ 56 सुहस्तिसूरिबोधेन, भद्राश्राद्धासुतेन वै। अवन्तिसुकुमारेण, लब्धा दीक्षा च शास्वती ॥ 60 द्वात्रिंशच्च वधूस्त्यक्त्वा, स्वर्गतुल्यं च सौख्यकम् । तीव्रवैराग्ययोगेन, गृहीतं भावतो व्रतम् ॥ 61 ॥ गुरोरनुमति प्राप्य, श्मशाने ध्यानकं कृतम् । पूर्वभवीयवैराच्च, जम्बूकी चागता तदा ॥ 62 ॥ तया च भक्षिते देहे, न कृता स्वल्पदेवना । शुद्धचारित्रयोमेन, विग्रहं च समर्पितम् ॥ 63 त्रिप्रहरीयदुःखं तदनुभूय महामुनिः । यतः स्थानावन्त्यां च, आगतस्तन्त्र चागमत् ॥ 64 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanthandar.com Page #15 -------------------------------------------------------------------------- ________________ - प्रदीप [ 665 ] तत्स्थाने मन्दिरं शुभ्र, कारितं तत्सुतेन च । महाकालं च तन्नामधृतं, जिनालयस्य च ॥ 65 ॥ अवन्तिपार्श्वनाथस्य, मूर्त्तिरपि च कारिता । प्रतिष्ठिता शुभे योगे, सूरिणा शुद्धमन्त्रकैः 66 ॥ दुर्भिक्षे च परिप्राप्ते, अटन् रङ्कः क्षुधातुरः । भिक्षार्थं परिभ्रान्यन् सन्सूरीणां निकटे गतः ॥67 गोचर्यार्थं गतः सूरिः, कस्यचिच्छ्रेष्ठिनो गृहे । विशुद्धमोदकीं भिक्षां, श्रेष्ठी ददाति भावतः ॥ 68 भिक्षां च तादृशीं दृष्ट्वा रङ्को याचति मोदकान् । अतीव क्षुत्प्रयोगेन, मह्यं पीडा प्रजायते ॥ 66 ॥ मह्यं ददातु भो किञ्चित्त्वत्पार्श्वे प्रचुराः खलु । विद्यन्ते मोदकाः सूरे ! ददाने नैव न्यूनता ॥ 70 ॥ सूरिणा ज्ञानयोगेन, भाविकालो विलोकितः । अस्माच्छासन वृद्धिश्च, भाविकाले च निश्चिता 71 स्वीयज्ञानेन विज्ञाय, पश्चादुक्तं मुनीश्वरैः । गृह्यते यदि दीक्षा चेन्ममाहारस्तु लभ्यते ॥ 72 ॥ दीक्षा च दीयतां साधो मा विलम्बो विधीयताम् । दत्ता च तत्क्षणे दीक्षा, भोजनं कारितं mahat ॥ 73 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ [666] योगातिगरिष्ठ भोज्यं च, रुक्षदेहे न पच्यते । भक्षितं प्रचुरं तेन, देहपीडा ततो भवेत् ॥ 74 देहे व्याधिः समुत्पन्ना, अतीव प्राणघातिनी । तदीयभक्तिकर्त्तव्ये, श्रेष्ठिनस्ते समागताः ॥ 7 ॥ तान् दृष्ट्वा मानसे स्वीये, व्यचिन्तयत्स साधुरात्त्। अहो संयमसाम्राज्यं, मीलितं गुरुयोगतः ॥ 76 ॥ ददति ये न मे भिक्षां, तेऽपि सेवासु चाग्ताः। सेवां च तादृशीं दृष्ट्वा, जाता धर्मेषु रागता ॥ 77 धन्योऽहं कृतकृत्योऽहं, मानुष्यं सफलं मम । जैनधर्मस्य सम्प्राप्तिः, विना पुण्यं न जायते ॥ 8 ॥ चिन्तामणिमहारत्नं, रङ्कगृहे न राज्ते। मादृशरङ्कहस्ते च, तदपि चागतं प्रभो ! ॥ 7 ॥ तदेवं युण्ययोगेन, लब्धं गुरुप्रसादतः । धन्यास्ते गुरवो ज्ञेया, धन्यो धर्मश्च सर्वदा ॥ 8 ॥ इत्येवं भावनां कृत्वा, विशुद्धपरिणामतः । मृत्वा मौर्यकुले जातः, सम्प्रति नाम संप्रति ॥ 81 ॥ चन्द्रगुप्तप्रपौत्रोऽयमशोकनृपपौत्रकः । कुणालस्य सुतो जातः गुरुदीक्षा प्रभावतः ॥ 82 ॥ .. Shree Sudharmaswami Gyanbhandar-Umara, surat www.umaragyambhandar.com Page #17 -------------------------------------------------------------------------- ________________ प्रदीप जातमात्रेण सम्प्राप्तमशोकदत्तराज्यकम् । जिनेन्द्ररथयात्रा च, प्रयाति कुत्रचिदिने ॥ 3 ॥ संघेन बहुहर्षेण, अतीवाडम्बरेण च । सम्पूर्णनगरे तत्र, भ्रामिता रथयात्रिका ॥ 4 ॥ आर्यसुहस्तिभिः साकं, सुसाधुवृन्दकं तथा । प्रचुरं च समायातं, धर्मोन्नतिनिमित्ततः ॥ 8 ॥ राजमार्गे समायाते, सम्राट् च सम्प्रतिस्तदा । सम्मुखे च समायाति, दृष्टा च रथयात्रिका ॥ 6 ॥ तन्मध्ये गुरुदेवं च, दृष्ट्वा चिन्तति मानसे । नेपथ्यं तादृशं चैव, पूर्व दृष्टं मया कचिद् ॥ 8 ॥ दर्शनाद् गुरुदेवानां, जातिस्मृतिरजायते । धन्योऽहं कृतकृत्योऽहं, जातं गुरोश्च दर्शनम् ॥ 88 पूर्वभवं च संस्मृत्य, गुरुपादान्तिके त्दा। आगत्यैव नमस्कारं, करोति शुद्धभावतः ॥ 6 ॥ रङ्कावस्था मदीया क क च राज्यस्य योग्य्ता। जातमात्रेण सम्प्राप्त, राज्यं च भारतं खलु ॥ 10 ॥ एतत्सर्वगुरूणां च, कृपया समवाप्तकम् । गुरुकृपा च किं किं नो, कार्य चैव करिष्यति ॥ 61 Shree Shaharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ [668] yoga भवकूपाद्यथा पूर्वमुद्धृतो हस्तदानतः । तथैवोद्धरणं चैव, अस्मिन्भवे वितन्यनाम् ॥ 12 ॥ गुरुणा श्रुतज्ञानेन, सर्व विलोकितं त्दा। तस्य भाविहितायैव, मार्गोऽपि दर्शितः खलु ॥ 63 आगत्य गुरुदेवं च, पृच्छति भक्तिपूर्वकम् । त्वत्प्रसादेन सम्प्राप्ता, भारते चेदृशी भूमिः ॥ 14 ॥ गुरुणा देशना पूर्व, बोधितः सम्प्रतिस्तदा । विशुद्धजैनधर्मश्च, संप्राप्तो गुरुयोगतः ॥ 6 ॥ शुद्धसम्यत्तवतां प्राप्य, सञ्जातो दृढधर्मवान् । अपूर्वधर्मसम्प्राप्तिः, गुरु विना न जायते ॥ 66 ॥ गुरूणामुपदेशेन, धर्मोन्नतिविधापने । पुस्फोरितं स्वीय वीर्य स्वं, जैनधर्मे क्षणे क्षणे ॥ 7 ॥ अवन्त्यां च नगर्या हि साधुसभा नियोजिता । आर्यसुहस्तिद्वारेण, विभक्ता देशभागकाः ॥ 98? अमुकसाधुसन्दोहैरमुके भागके खलु । विहर्त्तव्यं च सर्वत्र, दातव्या शुद्धदेशना ॥ 6 ॥ अमुकरमुके भागे, विहर्त्तव्यं च प्रेमतः । भारते चैकदेशोऽपि, मोक्तव्यो साधुना नहि ॥ 10 ॥ Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, Suratwww.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ -प्रदीप [ 66 ] साधुविहारशून्येन, भारतं धर्महीनकम् । अतः सर्वत्र गन्तव्यं, साधुना भारते खलू ॥ 101 किं चानार्य प्रदेशेषु, साधुविहारहेतवे । कृत्रिम साधवस्तत्र, प्रेष्यन्ते च मया तथा ॥ 102 ॥ व्यवस्थां ईदृशीं कृत्वा, सर्वत्र दर्मिनां तथा । विहारः कारितस्तेन, प्रचारो विहितो बहु ॥ 103 ॥ स्वल्पकालेन जैनानां, साम्राज्यं तेन निर्मितम् । धर्मप्रचारबाहुल्यं, सुहस्तिगुरुयोगतः ॥ 104 ॥ सपादलक्षसंख्याकाः, प्रसादास्तेन कारिताः । जिनानां ते च विज्ञेयाः जैनधर्मस्य भारते ॥ 105 ॥ सपाद कोटिसंख्याकाः, प्रतिमाः कारिताः शुभाः । जीर्णानि मन्दिराण्येव, उद्धृतानि विशेषतः 106 षट्त्रिंशत्सहस्राणि उद्धृतानि तथा खलु । एकलक्षाणि धातूनां प्रतिमास्तेन कारिताः ॥ 107 शतशो दानशालानामुद्घाटनं कृतं तदा । धर्मप्रचारकार्याय, म्लेच्छानां मोचितः करः ॥ 108 1 जैनसाधूनाम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ [670] योगसाधुविहारयोग्यानि, क्षेत्राणि कारितानि च । वस्त्रपात्रान्नपानादि शुद्ध देयं च साधुभ्यः ॥ 106 इत्येवं घोषितं तेन, ज्ञापितं देशनादिना । प्रतिपुरं प्रतिग्राम, कृत्रिमसाधुद्वारतः ॥ 110 ॥ यस्य गृहेषु यद्वस्तु, विद्यते शुद्धमानकम् । तद्वस्तु साधुसामीप्ये, ढौकनं शुद्धभावतः ॥ 111 ॥ यदि साधुश्च गृह्णाति, तदा देयं च तत्तथा । मूल्यं तस्य महाराजा, तस्मै दास्यति कोशतः 112 एवंरीत्या च म्लेच्छेषु, विहारः सुलभः कृत्ः। साधुभिस्तत्र गत्वैव, प्रचारो बहुधा कृतः ॥ 113 ॥ आर्यदेशेषु साधनां, प्रचारे स्वल्पकष्टता । अन्यत्र कष्टबाहुल्य, तदपि सुलभीकृतम् ॥ 114 ॥ अनेककोटिसंख्याकाः, जैनधर्मानुयायिनः । जैनाश्च कारितास्तेन, श्रद्धारत्नसमर्पणात् ॥ 115 ॥ धन्याश्च गुरवस्ते वै, धन्याः सम्प्रतिभूमिपाः । शासनरागता तादृग, येषां स्वान्ते विराजते 116 तादृशगुरुशिष्याणां, समायोगस्तु दुर्लभः । सुहस्तिना कृतं यादृक् तादृशं च करोति कः ॥ 117. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ -pradopa [671] दन्तधावनकार्य च, कर्त्तव्यं तेन त्त्क्स्स्न्ने। नव्यमन्दिरनिर्माणजल्पनं कर्णगोचरे ॥ 118 ॥ समायाति तदा चैव, कर्त्तव्यं दन्तधावनम् । तादृशी प्रतिज्ञा तेन, कृता गुरुसमीपके ॥ 116 ॥ चतुर्दिक्षु च सर्वत्र, मन्दिराणां विधापनम् । भव्यमूर्तिप्रतिष्ठानां, विधानं शुभयोगतः ॥ 120 ॥ सुयोग्यशिष्ययोगेन, आर्यसुहस्तिना खलु । भारते जैनसामाज्यं, कारितं धर्मभावतः ॥ 121 ॥ प्रभुवीरात्समारभ्य, आर्यसुहस्तिकावधि । निर्ग्रन्थगच्छनाम्नैव, प्रसिद्ध वीरशासनम् ॥ 122 ॥ वोरनिर्वाणकालाच्च, द्वितीयस्मिन् शताब्दिके । उत्तरार्धे च दुष्कालो, जातो द्वादशवार्षिकः ॥ 123 साधुसंख्यासु न्यूनत्वं, श्रुतज्ञानस्य हास्ता। श्रुतसाधोश्च रक्षायै, सम्प्रतेयत्नको महान् ॥ 124 जैनधर्मस्य रक्षायां, सर्व च रक्षितं भवेत् । स्थितिद्वयस्य चोन्नत्य, निर्ग्रन्थसाधुना तदा ॥ 125 विभिन्नगच्छशाखानां, कुलानां व्यवस्थाकृता । एवं रीत्या च कर्त्तव्ये, सर्व व्यवस्थितं bhavet ॥ 126 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ mmmmmmmmmmmmmmmm. [672] योगभद्रपाहुविनेयाच्च, गोदासाभिधानकात् । गोदासगणसम्भूतः, ज्ञातव्यो जैनशासने ॥ 127 आर्यमहागिरेः शिष्याद् बलिस्सहस्य नामतः । बलिस्सहगणस्यैव, उत्पत्तिस्तत्र जायते ॥ 128 ॥ सुहस्तिसूरिशिष्येभ्यः, उद्देहचारणौ गणौ । मानववेसवाट्याख्यौ, गणौ च निर्गतौ तदा ॥ 126 सुहस्तिसूरिशिष्याश्च, मुख्या द्वादशसंख्यकाः । पश्चमः सुस्थितस्तेषु, षष्ठः सुप्रतिबुद्धकः ॥ 130 ॥ उदयगिरिमध्ये च, सूरिमन्त्रस्य kottishH। जापस्य जपनादेव, जातः कोटिकगच्छकः ॥ 131 ॥ कोटिकगच्छमध्ये च, वजी विद्याधरी तथा ॥ उच्चनागरिका चैव माध्यमिका चतुर्थि का ॥ 132 ॥ शाखाश्च परिज्ञातव्याः उपशाखाऽप्यनेकशः । इत्येवं परिमन्तव्यं, निर्ग्रन्थ नामधेयकम् ॥ 133 ॥ निन्थग्रन्थतायाश्च, नामान्तराणि सन्ति । न तु विभिन्नगच्छत्वं; ज्ञातव्यं बुद्धिशालिना ॥ 134 आर्यमुहस्तिनां पट्टे, सुस्थितप्रतिबुद्धको । संजातौ मुख्यशिष्यौ द्वौ पदृशोभाविवर्ष kau ॥ . Shree Sudharmaswami Gyanbhandar-Umara, Surat W.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ -प्रदीप [673] आर्यमहागिरेः काले, आर्यसुहस्तिनस्तथा । द्वादशवार्षिकः कालः, अपतच्च भयङ्करः ॥ 136 ॥ तत्काले नैक संख्याकः, साधुभिर्भोज्य त्यागतः । अनशनं च सम्प्राप्य, स्वर्गे गताश्च तत्क्षणे ॥ 137 दुष्कालस्य प्रभावेन, आगमज्ञानहासता । कलिंगाधिपराज्ञा च, खारवेलेन तत्क्षणे ॥ 138 ॥ जैनस्थविरसाधूनां, कुमारीपर्वते खलु । एकत्रीकरणायैव, आह्वानं च कृतं तदा ॥ 13 ॥ आर्यबलिस्सहश्चैव, बोधिलिङ्गनक्षत्रको । देवाचार्यश्च धर्मश्च, प्रभृत्यनेक साधवः ॥ 140 ॥ सुस्थितप्रतिबुद्धौ च, उमास्वातिस्तथा प्र्ः। श्यामाचार्याश्च तत्रैव, आगता स्थविरास्तथा ॥ 141 आर्यपोइणिकाः साध्व्यः, समितौ चागताः खलु । कलिङ्गभिक्षुगजश्च, पुष्यमित्रादिकाः किल ॥ 142 ॥ चतुर्विधकसंघस्य, आगतिस्तत्र जायते । कलिङ्गराजविज्ञप्त्या, साधुसाव्य अनेकशः ॥ 143 मगधमथुराषङ्ग, देशे ध्र्म्प्र्चार्त्ः। आगमज्ञ मुनीन्द्रेश्च, आगमसंग्रहः कृतः ॥ 144 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ yogammmmmmmm [ 674 ] पूर्वधरमुनीन्द्रश्च, पूर्वस्य संग्रहः कृतः । यस्य पार्वे च यज्ज्ञानं, तत्सर्व संग्रही कृतम् 145 आर्यसुहस्तिनः पट्टे, सुस्थितप्रतिबुद्धको । द्वयोर्गोत्राभिधाने च, व्याघ्रापत्यकनामके ॥ 146 ॥ कोटिशमन्त्रजापाच्च, कोटिकौ तौ प्रकीर्तितौ । काकन्दिकनगर्या च, काकन्दको समुद्भवात् । / 147 सुविहितक्रियानिष्ठी, सुज्ञाततत्त्वको तथा । महापुरुषरूपौ तौ, विज्ञेयौ जिनशासने ॥ 148 ॥ धर्मोन्नतिविधानाय, सततं चोद्यमौ त्था। धर्म प्राणसमं मत्वा, धर्मध्यानपरायणौ ॥ 14 ॥ कोटिकगच्छके जाताः, इन्द्रदिन्नादि सूरयः । स्थविरप्रियग्रन्थश्च, विद्याधरादिकास्तथा ॥ 150 ॥ सुस्थितसूरिपट्टे च, कौशिकगोत्रभूषकः । दिन्नसूरिश्च तत्प, विज्ञेयो वीरशासने ॥ 151 ॥ आर्यसिंहगिरिश्चैव, तत्प? शान्तसेवधिः । संजातो dRr3हधर्मश्च, जगत्कल्याणकारकः ॥ 152 ॥ प्रसङ्गतोऽनुवक्तव्याः, प्रभावशालिसूरयः । आयश्च क्रालिकाचार्यः, गर्दभिल्लविनाशकः ॥ 153 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ -pradopa [675 ] सांवत्सरी महापर्व, प्रागस्ति पञ्चमी दिने । चतुर्थी कालिकाचार्याज्जातं संघनियोगतः ॥ 154 ॥ धारावासनगर्याश्च, वीरसिंहस्य पुत्रकः । भृगुकच्छनृपाणां च, मातुलः समभूत्तदा ॥ 15 ॥ गुणाकराख्यसूरीणां, प्रबुद्धो deshnaaditH। जैनी दीक्षां समादाय, सम्भूतो जैनसाधुराट् ॥ 156 तद्भगिन्याः सरस्वत्या, भ्रातृदीक्षाऽनुयोगतः । तया दीक्षा प्रपन्ना च, विशुद्धा गुरुसन्मुखे ॥ 157 बुद्धिबलेन साधुः सः, सूरित्वं प्रतिपन्नवान् । निरतिचारचारित्रं, पालयति च सर्वदा ॥ 15 ॥ अनुमतिं गुरुणां च, प्राप्य विहृतवांस्तथा । सर्वत्र परिभ्राम्यन् सनुज्जयिन्यां समागतः ॥ 150 ॥ रूपलावण्ययुक्ता या, vishuddhbrhmcaarinnii| साध्वी सरस्वती साऽपि, तत्पूर्या च समागता ॥ 160 गर्दभिल्लनृपश्चैव, सर्वदा स्त्रीषु लम्पटः । महासती स्वरूपं च, दृष्ट्वा स मोहमूर्छितः ॥ 161 बलात्कारात्समादाय, अन्तःपुरे स नोतवान् । तन्मुत्त्यर्थं च सूरीशैः, प्रयत्नश्च कृतो bahu ॥ 162 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ yoga ~~~rn [676] विनाशकालयोगेन विपरीता मतिर्भवेत् । दुर्बुद्धिगर्दभिल्लेन, स्वान्ते नैव विचारितम् ॥ 163 साध्वी शीलसुरक्षाय, आचार्यैश्च विचारितम् । विनाऽन्यराजसामर्थ्यात्साव्याश्च मोचनं न हि ॥ शकराजं समानीय, भीषणयुद्धमादृतम् । गर्दभिल्लसमुच्छेद्य, साध्वी शुद्धा च मोचिता 165 बलभानुमित्रकानां च, तद्राज्यं हि समर्पितम् । कालिकाचार्यबोधेन, ताभ्यां धर्मश्च स्वोकृतः ॥ 166 तदाग्रहाच्च तत्रैव, चातुर्मासी कृता तदा । मन्त्रिणां मतिमांद्य न, प्रतिष्ठानपुरे गतः ॥ 167 ॥ तत्रस्य नृपसामीप्ये, जैनधर्मोपदेशनम् । प्रभावशालिबोधेन, प्रबुद्धः सोऽपि भूपतिः ॥ 16 ॥ राजाग्रहनियोगेन, चतुर्थी दिवसे ख्लु। पञ्चमीतः समानीय, पर्व तदा समाहृतम् ॥ 16 ॥ अद्यावधि च तत्पर्व, प्रचलति च भारते । तदीयाज्ञा शिरोधार्य, स्वीकृतिश्च कृता स्मैः॥170 धन्यास्ते कालिकाचार्याः, धर्मोन्नतेश्च कारकाः । साध्वीशीलस्य रक्षायै, स्वशक्तिपरिस्फोटिता ॥ 171 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ -प्रदाप [677] आर्यदिन्नस्य पट्टेषु, आर्यसिंहगिरिस्तथा । कौशिकगोत्रसम्पन्नः, जातिस्मरणवान् खलु ॥ 172 तत्प? गौतमाभिख्य, गोत्रे सूरिपुर्न्द्र्ः। वस्वामिमहासाधू, सम्भूतो लल्धिभाक् तथा ॥ आर्यधनगिरेः पुत्रः, मुनन्दाकुक्षिसम्भवः । तुम्बवनाख्य ग्रामस्था, जातो धर्मपरायणः ॥ 174 ॥ स्वोत्पत्तिसमये श्रुत्वा, पितृदीक्षा मनोहराम् । संजात जातिस्मृत्या च, मातुरुद्व गहेतवे ॥ 17 ॥ रोदति सततं तत्र, षणमासावधिकं तथा । भिक्षायै चैकदा साधुः धनगिरिः समागतः ॥ 176 तं दृष्ट्वा च तया प्रोक्तं, गृह्यतां स्वीय पुत्रकम् । धनगिरिमहाभागः, गृहीतः सोऽपि तत्क्षणे ॥ 177 महाभारत्व योगेन, दत्तं वजाभिधानकम् । पालनस्थः स बालोऽपि, जातश्चैकादशांगवित् 178 यदा त्रिवार्षिको जातः, रूप्लाव्न्न्य्स्ण्युत्ः। तं दृष्ट्वा स्वीय मातृणां, मोहश्च वर्धते खलु ॥ मात्रा राजसभां गत्वा, पुत्राय प्रार्थना कृता । धनगिरिः सुनन्दा च, आगतौ राजमन्दिरे ॥ 180 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ [678 ] yoga पुत्रव्यामोहकार्याय, सुनन्दा मुखभक्षिकाम् । अनेकविधता युक्तां तत्र गत्वा च ढौकते ॥ 189 ॥ धनगिरिमहाभागैः साधुचिह्न रजोहरम् । तत्समीपे च मुक्तवा वै, प्रोक्तं द्वाभ्यां च तत्क्षण ॥ तुभ्यं यद्रोचते तद्धि, गृह्यतां भाग्यसेवधे । मोहसाधन मिष्टान्नं त्यक्त्वा रजोहरं धृतम् ॥ 183 ततो मातापि वैराग्याद्दीक्षां गृह्णाति भावतः । यदाष्टवार्षिको जातः, तदा जृम्भक देवकः ॥ 184 ॥ पूर्वभवीय मित्रोऽमी, परीक्षायै तदागतः । उज्जयिन्याश्च मार्गेषु, वृष्टिनिवृत्तिकालिके ॥ 185 ॥ कुष्माण्डशुद्धभिक्षां च दीयमानां न गृह्णीयात् । " अनिमेषत्व चिह्नन, जानाति देवपिण्डकम् ॥ 186 ॥ मह्यं न कल्पते तद्धि, कथितं तेन तत्क्षणे । तुष्टदेवेन तत्काले, दत्ता वैक्रियलब्धिका ॥ 187 ॥ द्वितीय समये भिक्षा, धृतपुराभिधानिका । दीयमानापि साऽशुद्धा, देवपिण्डस्वरूपिका ॥ 188 ॥ तद्योग्यां च मत्वावै तुष्ट जृम्भकदेवतः । सम्प्राप्ता च महाविद्या, आकाशगामिनी तदा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ -प्रदीप [676] अन्यदा पाटली पुत्रे, विहारेण समागताः । तत्र साध्वी मुखाच्चैव, वज्रस्वामि गुणावलिम् ॥ श्रुत्वा च रुक्मिणी नाम्नी, कनीधनस्य श्रेष्ठिनः । गृह्णाति नियमं तत्र, वस्वामि पतिं विना ॥ 16 ॥ नान्यं पतिं करिष्यामि, इति च प्रतिज्ञा कृता। धनश्रेष्ठिवरेणैव, नैकोपायाः कृताः खलु ॥ 162 ॥ परन्तु सा प्रतिज्ञाताद् न च्युता leshmaatrtH। तदा वजूमहाभागः, आगतश्च पुरे वरे ॥ 16 ॥ श्रुत्वा धनेन तत्काले, स कोटिद्रव्यसंयुताम् । रुक्मिणी दीयमानां च, न गृह्णाति स साधुराट् 164 प्रतिबोध्य तदा तां च, वैरागमयवाक्यजैः । गम्भीरशुद्धबोधैश्च, दत्तं रत्नत्रयं तदा ॥ 16 ॥ शुद्धा साध्वी च संजाता, vjrguruupdeshtH| चारित्रं च विशुद्ध तत्पालयति सहर्षतः ॥ 196 ॥ दुर्भिक्षे चैकदा जाते, संघ संस्थाप्य पट्टके । सुभिक्षीय पुरीमध्ये, गुरुभिः संघ आनीतः ॥ 197 पर्युषणा समायाते, प्रभुभक्तिप्रवधिका । पुष्पादि सर्वसामग्री, निषिद्धा बोधर्मिभिः ॥ 198 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ - ~ ~ // --. wwwwwwwwww.. [68.] योगसंघेनैव समागत्य, गुरुणा प्रार्थना कृता। विना विशुद्धसामग्री, प्रभुभक्तिः कथं भवेत् ॥ 166 भवादृग्गुरुसंयोगे, कथं भक्तौ च विन्ता। दूषबुध्या च तेनैव, प्रतिषेधः कृतः खलु ॥ 20 ॥ जैनधर्ममहाद्वेषी, अयं च बौद्धभूपतिः । स्वसत्तायाः समुन्मादः, धर्मद्वेषेण जायते ॥ 201 ॥ जैनानां भक्तिनाशाय, उपायस्तेन शोधितः । अतः केनापि योगेन, जैनत्वं परिदृश्यताम् ॥ 202 ॥ गुरुणा संघविज्ञप्त्या, तद्भक्तिपरिपुष्टये । धर्मोन्नतिसमुद्दिश्य, गताश्च सूरयस्ततः ॥ 20 ॥ व्योमविद्याप्रयोगेन, माहेश्वरी पुरी खलु । मालिनं पितृमित्रं च, जल्पन्ति पुष्पहेतवे ॥ 204 ॥ हिमवत्पर्वते गत्वा, श्रीदेव्याश्च समीपके । हुताशनवनाच्चैव, लक्षशः कुसुमानि च ॥ 20 ॥ महापद्मानि संगृह्य, देवकृत विमान्के। माहेश्वरीय पुष्पाणि, लात्वा महोत्सवेन च ॥ 206 ॥ दुन्दुभिनादपूर्वेण, आगतास्तत्र सूरिराट् । देवेन सर्वपुष्पाणि, दत्तानि श्रावकाय ca ॥ 207 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ [681] rrrrrrorm..mmmmmmmmmmmmmmmmmmmmmmmm -प्रदीप अतीव भक्तिपूर्वेण, अतीवान्न्द्योग्त्ः। प्रभुभक्तिं प्रकुर्वन्ति, सर्वे च तत्र श्रावकाः ॥ 208 विशुद्धपुष्पगन्धेन, शुद्धसुगन्धिवस्तुना । जिनेन्द्रपूजनं दृष्ट्वा, राज्ञा मनसि शोचितम् ॥ 206 सर्व गुरुप्रसादेन, जैनसंघेन कृतं तथा । तादृशा गुरवो नैव, अस्माकं दर्शने खलु ॥ 210 ॥ गुरुदर्शनकार्याय, राजा तत्र स्माग्त्ः। गुरूणां देशनां श्रुत्वा, शुद्धकल्याणकारिणीम् ॥ 211 सम्यग्रत्नं परिप्राप्य, जैनधर्मप्रभावनाम् । करोति चातिभावेन, दृढधर्मपरायणः ॥ 212 ॥ अहो गरुमहात्म्यं तद्, बोद्धं च प्रतिबोध्य वै। तद्देशे जैनधर्मत्वं, स्थापितं गुरुणा तदा ॥ 213 ॥ शत्रुजये महातीर्थे, shressttijaavddbhaavddaiH| विक्रमशतके पूर्णे, अष्टवर्षोंत्तरे तथा ॥ 214 ॥ तत्तीर्थोद्धृतिकार्य च, कृतं तै: श्रेष्टिभिः किल । प्रतिष्ठायाश्च कर्तव्ये, गुरवः प्रभावशालिनः ॥ 215 विद्यया परिपूर्णाश्च, तत्कार्य प्राथिताश्च tH। तेषां च भाग्ययोगेन, मीलिता दशपूर्विणः ॥ 216 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ yoga Nrr+44 ~-47--14trrr -. [682] वजस्वाम्याख्य सूरीन्द्राः, अतिप्रभावशालिनः । विहारानुक्रमेणैव, आगतास्तेऽपि तत्र वै ॥ 217 ॥ विज्ञप्तिं श्रेष्ठिनां श्रुत्वा, महालाभाय ते तथा । स्वीकृत्यैव प्रतिष्ठायाः, कार्य प्रारब्धकं खलु ॥ 218 कपर्दीयक्षविघ्नेन, मूलनायकस्वामिनाम् । स्थैर्य च नैव जायेत, उत्थापनं पुनः पुनः ॥ 21 ॥ महाविद्याबलेनैव, ज्ञाता तस्यैव विघ्न्ता। यक्षं सन्तोष्य तत्रैवाधिष्ठातृत्वं कृतं तदा ॥ 220 ॥ तन्मूर्तिः स्थापिता तत्र, तत्तीर्थे गुरुणा खलु । आधिपत्यं च तस्यैव, शत्रुजये विराजते ॥ 221 ॥ महाकार्य विधायैव, गुरुभिर्विहृतिः कृता । तीर्थोद्धारप्रतिष्ठा च, जाता सद्गुरुयोगतः ॥ 222 अन्यदा गुरुदेवानां, कफोद्रेकप्रभावतः । भोजनादनुस्वाद्यर्थ, शुण्ठोग्रंथिश्च रक्षिता ॥ 223 ॥ कर्णे च स्थापिता साऽपि, विस्मृता वृद्धभावतः । प्रतिक्रमणकाले च, पतिता कर्णतस्तदा ॥ 224! आसनमृत्युतां ज्ञात्वा, सुरिणां च प्रमादतः । द्वादशवर्षपर्यन्तं, दुर्मिक्षस्य pravezanam ॥ 22 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ wrrrrrrrrrrrrrrrr ~ ~ ~ ~ ~ ~ ~ ~ ~~ ~ ~ ~ ~ ~ ~ ~ -प्रदीप [683] सूरिर्ज्ञानेन विज्ञाय, वजसेनं हि त्त्क्स्स्न्ने। आहृय कथितं तेन, लक्षमूल्योदनात्खलु ॥ 226 ॥ त्वं भिक्षां च यदाऽनुयाः, तदुत्तरदिने च भोः । सुभिक्षं तु त्वया ज्ञेममन्यथा न कदाचन ॥ 227 ॥ पूर्व च दशमं तस्माद व्युच्छिन्नं व्ज्र्स्वामित्ः। वनसेन महाभागः, तदनु विहृतिः कृता ॥ 228 ॥ सोपारकपुरे तस्माच्छिष्येण सह चागतः । जिनदत्ताख्य भव्यानां, भिक्षार्थ गतवान् गृहे 226 तत्पत्न्याश्चेश्वरी नाम्न्याः क्रीतं च लक्ष्यमूलकम् । अन्ने तस्मिंश्च संक्षिप्त, विषं हालाहलं तदा 230 विचारितं स्वस्वान्ते च, अन्नं धनं न विद्यते । आगतेऽह्नि च भिक्षूणां, भिक्षां दास्ये कथं खलु 231 दर्शयामि कथं स्वास्यं, विचार्य विषवत्कृतम् । तस्या विशुद्धभावोऽपि, ज्ञातो हि गुरुणा तदा 232 आगत्य सूरिणा प्रोक्तं, नैवं कार्य कदाचन । श्वः काले भूरिपोतं तद्, आगच्छति च धान्यकं 233 .तच्छुत्वा च सहर्षेण, जिनदत्तेन शोचितम् । यदि सत्यं भवेत्तर्हि, आनन्दः परिजायते ॥ 234 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ [684] योगप्रचुरधान्यसम्प्राप्ते, सुकालः प्रिजाय्ते। नागेन्द्रचन्द्रनिर्वृत्तिविधाधरैः सुतैः सह ॥ 23 ॥ जिनदत्तोहि चेश्वर्या, प्रेरितो वृतमात्तवान् । पुत्रचतुष्कनाम्ना च, भिन्नाः शाखाश्च निसृताः । चन्द्रनाम्ना च तद् गच्छः, शाखारूपेण जायते । नागेन्द्रेणैव नागेन्द्रः, चन्द्रेण चन्द्रगच्छकः । नितिकामरूपेण, निवृतिनागच्छकः । विद्याधरेण तद्रूपः, एवं च परिज्ञायताम् ॥ 238 ॥ वनसेनमहाभागपट्टे च चन्द्रसूरयः । प्रभावशालिनस्तेपि, ज्ञातव्या जैनशासने ॥ 236 ॥ प्रभावशालिसाधूनां, सिद्धसेनदिवाकराः । ज्ञातव्याश्च महाभागाः, विक्रमप्रतिबोधकाः ॥ 240 वृद्धवादिगुरूणां च, पार्वे कुमुदचन्द्रकैः । महाविज्ञैः समागत्य, स्वकल्याणं च साधितम् 241 बङ्गदेशीय कुर्मारराजं च देशनादिना । जैनं कृत्वा च सुश्राद्धः, कारितो जेनशासने ॥ 242 -प्रभावशालि साधना madhye । Shree Sudharmaswami Gyanbhandar-umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ प्रदीप [ 685 ] परमार्हतभक्तोऽपि, संजातो गुरुयोगतः । विहृत्यच ततः स्थानादवन्त्यां गुरवो गताः ॥ 243 अवन्तिपार्श्वनाथस्य, अवन्तीनगरीयके । मूर्त्तिर्ब्राह्मणलोकैश्च, स्वाधीनी सर्वथा ॥ 244 कृत्य जैननामापमानं च कृतं तादृशकार्यतः । तत्र गत्वा महाकालमन्दिरे च कृता स्थितिः ॥ कल्याणमन्दिराख्यं च स्तोत्रं सुरचितं तदा । संजातं तन्निशम्यताम् ॥ 246 तत्स्तोत्रपठने यच्च, पञ्चदशमश्लोकस्य, उच्चारणं यदा भवेत् । तदा तच्छ्विलिङ्ग च, स्फुटितं गुरुमंत्रतः ॥ 247 ॥ तन्मध्ये पार्श्वनाथस्य, प्रतिमा निःसृता शुभा । तद्दृष्ट्वा सर्वलोकाश्च कुर्वन्ति शुद्धभावनाम् 248 महाश्चर्यं महाश्चर्य, जगति गुरुणा कृतम् । विक्रमादित्य राजापि, आगतो गुरुसन्निधौ ॥ 246 स्तुतिं च गुरुदेवार्ना, करोति भक्तिभावतः । विकमप्रतिबोधाय, प्रारब्धा देशना खलु ॥ 250 ॥ गुरूपदेशयोगेन, विशुद्धशक्तियोगतः । प्रतिबोध्यैव राजानं श्रावकः सूरिणा कृतः ॥ 259 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ yogammmmmmmmmm [686] संस्कृतं प्राकृतं ज्ञान, प्रचुरं परिज्ञायताम् । तत्सदृशोहि विज्ञश्च, तत्काले भारते नहि ॥ 252 ॥ जैनदर्शनशास्त्राणि, शुद्धन्याययुतानि च । निर्मापितानि जैनेषु, विद्यन्ते खलु भारते ॥ 253 ॥ आद्य निर्मापणं न्यायशास्त्राणां सूरिणा कृतम् । तत्पश्चान्यायशास्त्रस्य, ग्रन्थान काश्च निर्मिताः ॥ सर्वागमीय ग्रन्थानामनुवादश्च संस्कृते । कर्तव्ये स्वीय जिज्ञासा, दर्शिता संघसम्मुखे ॥ 255 नमस्कारमहामंत्रानुवादश्च कृतस्तदा । तच्छुत्वा संघमुख्येन, प्रायश्चित्तं प्रदर्शितम् ॥ 256 तत्प्रायश्चित्तरूपेण, विक्रमप्रतिबोधनम् । कृतं च गुरुदेवेन, बहुयुक्तिप्रयोगतः ॥ 257 ॥ विक्रमीय चरित्राच, विज्ञेयं ज्ञानशालिना । अत्र तु नाममात्रेण, दर्शितमधुना मया ॥ 258 ॥ सिद्धाचलस्य यात्रायै, महासंघश्च योजितः । निष्कासितो महानेव, विक्रमेणैव तत्क्षणे ॥ 256 ॥ ओङ्कारनगरे जैनमन्दिरं नूतनं कृतम् । अश्वाववोधतीर्थस्य, उद्धारोऽपि कृतः khalu ॥ 260 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ - प्रदीप [ 687] अनेकधर्मकार्याणि कारितानि च सूरिणा । सन्मतितर्कन्यायावतारादिकाश्च ग्रन्थकाः ॥ 261 सर्वोत्तमाश्च विज्ञेयाः, प्रौढयुक्त्या समन्विताः । तन्नामस्मृतिमात्रेण, पापं च परिनश्यति ॥ 262 ॥ दक्षिणदेशमध्ये च, सूरीणां स्वर्गवासता । सञ्जाता कालयोगेन, दिवाकरा दिवं गताः ॥ 263 धन्यास्ते सूरयो ज्ञेयाः, जैनधर्मस्य दीपकाः । अद्यावधि च तन्नाममन्त्ररूपेण गीयते ॥ 264 ॥ चन्द्रगच्छादि गच्छाच्च, नामान्तरस्वरूपतः । चतुरशीतिगच्छाश्च, सञ्जाता वाचनादितः ॥ 265 चन्द्रगच्छादि गच्छाश्च, रूपान्तरेण ते तथा । नामान्तरं स्वरूपेण, विज्ञेया जैनशासने ॥ 266 ॥ निर्ग्रन्थ प्रथमं नाम, द्वितीयं कोटिकं तथा । चन्द्रगच्छस्तृतीयं च, अभिधानं प्ररूपितम् ॥ 267 वनगच्छचतुर्थं च अभिधानं निगद्यते । / यतो हि तच्च संजातं, तत्स्वरूपं च लेशतः ॥ 268 1 -- nirmantha gacchasya / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ [688] योगचंद्रसूरीशपट्टेषु, सामन्तभद्रसूरयः । महाप्रतापसंयुक्ताः जगद्य द्योतकारकाः ॥ 266 ॥ दिगम्बरत्वभेदोऽपि, पतितः कालदोषतः । सम्प्रदाय द्वयस्यापि, ते पूज्याः सूरयो मताः ॥ 270 तन्निर्मिताश्च सद्ग्रन्थाः, मन्यन्ते चाप्त्रूप्त्ः। द्वाभ्यां च सम्प्रदायाभ्यां, संशयो नात्र विद्यते ॥ विवादो नैव केषाश्चित्तद् विषये प्रजायते । युक्त्यनुशासनं देवागमस्तोत्रं च सुन्दरम् ॥ 272 ॥ स्वयम्भूस्तोत्ररूपाश्च, ग्रन्थाः सर्वैश्च सम्मताः । सूरीणां वृद्धदेवानां, प्रतिबोधस्य हेतवे ॥ 273 ॥ देवागमीय स्तोत्रं तत्कृतं सामन्तसूरिभिः । दिगम्बराश्च ते सन्ति, इत्युक्तौ न प्रमाणता ॥ प्रमाणाभावतो नैव, तादृग् वाक्यं च मन्यते । प्रमाणविरहेणापि, यदि त्वया निगद्यते ॥ 27 / / तदा शशविषाणं च, मन्यतां च स्वच्छन्दतः । कल्याणमन्दिरस्यैव सिद्धसेनदिवाकराः ॥ 27 ॥ श्वेताम्बराश्च कर्तारः, प्रसिद्ध युक्तियुक्ततः । तथाप्यज्ञानदोषेण, नग्नाटत्वं च घोषितम् ॥ 277 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umarayyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ -प्रदीप [686] यथैव मानतुंगाना, सूरीणां स्वीकृतिः कृता । तथैवात्रापि ज्ञातव्यं, सामन्तभद्रसूरिषु ॥ 278 ॥ तद् ग्रन्थेषु प्रमाणं च, नग्नाटसाधकं न हि । उत्कटत्यागभावेन, स्वीकृता वनवासता ॥ 276 ॥ द्वष्ट्वा दिगम्बरैस्तेषु, घोषितं च दिगम्बरम् । योगिनां समदृष्टित्वात्पक्षपातो न विद्यते ॥ 28 ॥ पूर्वविदश्च ते ज्ञेयाः, घोरतपस्विनस्तथा । आगमस्यानुसारेण, क्रियायाः कारकाश्च ते ॥ 28 ॥ देवकुलादिशून्येषु, स्थानेषु व्न्वास्ता। वनवासित्वयोगेन, वनगच्छोपि निर्गतः ॥ 282 ॥ वनवासित्वगच्छोऽपि, निर्ग्रन्थतश्चतुर्थकः । प्ररूपणासु भेदस्य, लेशमात्रं न विद्यते ॥ 28 ॥ सामन्तभद्रपट्टेषु, वृद्धदेवाः समागताः । सततं धर्मवृद्धीणां, कारका दुःखवारकाः ॥ 284 ॥ तत्प परिज्ञातव्याः, प्रद्योतनाख्य सुरयः । शासनरागता तेषां हृदये परिराजते ॥ 28 ॥ सूरयो मानदेवाख्याः, तत्पवृद्धिकारकाः । कर्त्तारो लघुशान्तीनां, सङ्घोपद्रवनाशकाः ॥ 286 ॥ 44 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ yoga [ 660 ] tatpadda e मानतु ङ्गाख्याः, सूरयो धर्मवर्धकाः । विशेषरूपतस्तेषां स्वरूपं कथ्यते मया ॥ 287 ॥ धारानगरवास्तव्यः वृद्धभोजाभिधानकः । तन्नृपस्य सभायां च भक्तामरस्य कारकाः 288 ॥ नैकतालकदानेन, सूरीणां च नियन्त्रितः । एकैकश्लोक पाठेन, एकतालकोटनम् ॥ 286 ॥ सम्पूर्ण स्तोत्रसंजाते, सर्वतालकत्रोटनम् । सूरिभिश्च कृतं तत्र, महाश्चर्यप्रदर्शकम् ॥ 260 ॥ तादृशीं गुरुशक्तिं च दृष्ट्वा नृपश्चमत्कृतः । जैनधर्मप्रभावोऽपि तत्सभासु प्रजायते ॥ 261 ॥ गुरूपदेशलाभेन, प्रभावः प्रसृतो बहु । प्रभावशालिनस्ते च सूरयो जगती तले ॥ 262 ॥ बप्पभट्टिगुरूणां च स्वरूपं लेशमात्रतः । प्रसङ्गतो निगयेत, स्वकीय ज्ञानहेतवे ॥ 263 ॥ पाञ्चालदेशवास्तव्य, सूरपालनृपस्य च । पुत्रास्ते सूरयो ज्ञेया, जगदुद्योतकारकाः ॥ 264 ॥ लघुवयसि दीक्षा च गृहीता शुद्धभावतः । सिद्धसेनाख्य सरीणां, पार्श्वे च मोढगच्छके 265 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ -प्रदीप [611] ज्ञानचारित्रयोगेन, आचार्यत्वे नियोजिताः । संजाता बप्पभट्ट याख्याः, सून्यो जैनशासने 296 प्रत्यहं श्लोकसाहस्य, सूरिकण्ठेषु जायते । तादृशशक्तिसामर्थ्यमन्यत्रनैव विद्यते ॥ 26 ॥ गोपगिरिनृपाणां च, updeshprbhaavtH| प्रतिबोधनकार्य च, सूरिभिश्च कृतं तदा ॥ 26 ॥ आमराजेन तत्काले, विशालं खलु मन्दिरम् । निर्मापितं च तत्रापि, प्रतिमा सुमनोहरा ॥ 26 ॥ सुवर्णमयमूर्तिश्च, महामूल्येन कारिता । प्रतिष्ठिता शुभे लग्ने, सूरिभिः शुभमन्त्रतः ॥ 30 ॥ महावीरप्रभूणां च, सा मूर्तिः परिज्ञायताम् । आमराजस्य भाग्येन, जातं सुन्दरमन्दिरम् । 301 ॥ लक्षणावर्तग्रामस्य, नृपस्य प्रतिबोधकाः । धर्मराज शुभे धर्मे, संस्थाप्य स दृढी कृतः ॥ 302 ॥ वर्धनकुञ्जरादीनां, बोद्धानां परिजीवकाः । वादिकुञ्जरसिंहस्य, उपाधिर्मीलितस्तदा ॥ 30 ॥ 1 लक्ष्मणावर्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ mmmmmmmm [692] yogatasya सेनापतिं चैव, प्रतिबोध्यैव तत्क्षणे । दत्त्वा भागवती दीक्षामात्मकल्याणकारितम् 304 सूरीणामुपदेशेन, आमराजेन भावतः । सिद्धाचलादि तीर्थानां, सङ्को निष्कासितो महान् ॥ इत्याद्यनेककार्याणि, कृतानि सूरिभिः खलु । जैनधर्मप्रभावश्च, संजातो गुरुयोगतः ॥ 306 ॥ मानतुंगाख्यसूरीणां, पट्टे च वीरसूरयः । यथार्थनामयुक्तास्ते, शासनवृद्धिकारकाः ॥ 307 ॥ सूरयो जयदेवाख्याः, तत्पट्टे शुभचिन्तकाः । स्वीय शत्तयनुसारेण, जैनधर्मप्रभावकाः ॥ 30 ॥ देवानन्दाख्य सूरिश्च, तत्पपरिवर्धकः । शुद्धा क्रियानुरागेण, रक्तं च स्वीयमानसम् ॥ 30 ॥ विक्रमसूरयो ज्ञेयाः, त्त्प्त्त्त्त्प्रिदीप्काः। जैनसिद्धान्तज्ञातारः, स्वपरोन्नतिकारकाः ॥ 310 ततो नृसिंहसूरीणां, परिचयो vishesstH। कार्यते धर्मयोगेन, स्वपरोन्नति हेतवे ॥ 311 ॥ स्वपरशास्त्रज्ञातारः; महाविज्ञाश्च ते मताः । नरसिंहपुरे यक्षस्योपदेशप्रदाः khalu ॥ 312 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ -प्रदीप [6] तं प्रतिबोध्य तस्माच, मांसाहारस्य भक्षणम् । त्याजितं सूरिभिश्चैव, स्वप्रभावः prdrshitH।313॥ क्षोमाणानामधेयं च, राजकुलं स्वशक्तितः । प्रतिबोध्यैव धर्मेषु, दृढीकृतं च सरिभिः ॥ 314 ॥ तद्वंशीय समुद्राख्य, कुमारं प्रतिबोध्य च । दीक्षां भगवती दत्वा, कल्याणं कारितं च तैः 315 समुद्रसूरयः पश्चात्ते जाता भाग्य्योग्त्ः। वादे दिगम्बरं जित्वा, स्वशक्तिपरिदर्शकाः ॥ 316 नागहृदीय तीर्थं च, ततश्च स्वायती कृतम् । श्वेताम्बरीय संघस्य, विजयः कारितश्च तैः|317 महाप्रभावसद्युक्ताः जैनशासनदीपकाः । आचार्यनरसिंहाख्याः, जयन्तु जगती तले ॥ 318 / समुद्रसूरयो ज्ञेयाः, धर्मोन्नति प्र्भाव्काः। तत्प शोभमानास्ते, जगदानन्ददायकाः ॥ 316 ॥ तत्पट्ट भूषयामासुः, मानदेवाख्य सूरयः । शासनभक्तिकर्तारः, वादीभसिंहसादृशाः । 320 ॥ विबुधप्रभसूरीन्द्राः तत्प भूषयन्ति वै। अनेकशास्त्रज्ञालारः, भन्यानां प्रतिषोधकाः । 321 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ rrrr F664] योगतत्पर्ट शोभयामासुः, जयानन्दाख्य सूर्य्ः। सर्वत्रानन्ददातारः, जगत्कल्याणकारकाः ॥ 322 ॥ अलंचकु श्च तत्प, रविप्रभाख्य सूरयः । रविसमप्रकाशं च, कुर्वन्ति भारते खलु ॥ 323 ॥ प्रकाशयन्ति तत्प, यशोदेवाख्य सूर्य्ः॥ चन्द्रोज्वलयशोवादः, शासनं दीपयन्ति ते ॥ 324 प्रद्य म्नसूरिदेवानां, विषये लेशमात्रकम् । / लिख्यते स्वात्मबोधाय, अन्येषां ज्ञानहेतवे ॥ 32 ॥ मेदपाटनृपाणां च, अल्लाख्यानां च बोध्काः। धर्मवादविधाने च, अद्वितीयाः प्रकीर्तिताः ॥ 326 तैराचार्यमहाभागः, राजसभासु चान्यदा । नग्नाटवादिनां तत्र, पराजयश्च कारितः ॥ 327 ॥ श्वेताम्बरं दृढीकृत्य, युक्त्या च साधितं त्दा। सर्ववादेषु नग्नाना, पराजयश्च जायते ॥ 328 ॥ त्रिभुवनगिर्यादीनां, नृपाणां प्र्तियोध्काः। सर्वत्र जैनधर्मस्य, विजयं कारयन्ति ते ॥ 326 ॥ तन्नाम्ना चापरे जाताः, आचार्या जैनशासने । मेदपाटनृपाणां च, तन्मध्ये बोधकरच कः ॥ 330 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ -प्रदीप अतस्तन्निर्णयो नैव, जातोऽद्यावधि शासने । ऐतिहासिकसामग्र्याः, अभावे निर्णयो न हि 331 सूरयो मानदेवाख्याः, तत्पी चागतः खलु.. ततो विमलचन्द्राख्याः, सूरयः पट्टदीपकाः ॥ 332 ॥ तत्पद भूषयामासुः, उद्योतनाख्यसूरयः । वटगच्छ समुत्पत्तिः, तत एव प्रजायते ॥ 333 ॥ तत्स्वरूपं विशेषेण, कथ्यते ज्ञानहेतवे । श्रोतव्यं प्रेमभावेन, शासनोन्नतिकांक्षिभिः 334 पश्चत्रिंशत्तमे पट्टे, सुधर्मस्वामिनां खलु । संजाताश्च महाभागाः, उद्योतनाख्य सूरयः । 335 मथुरा तीर्थयात्रा च, अनेकशः कृता च तैः। सम्मेतशिखरस्यैव, पञ्चकृत्वश्च सा कृता ॥ 336 ॥ एकदा खलु तीर्थानां, यात्रां कृत्वा हि चाबुंदे । यात्रार्थं च समायाताः, तलहट्ट्याश्च नैकटे ॥ 337 टेलिग्रामस्य सीमायां, वटस्थाधस्तले तदा । स्थिताश्च सूरयस्तत्र, विश्रामकृतिहेतवे ॥ 33 ॥ तत्काले सुग्रहाणां च, योगस्तु जायते महान् । आचार्येणैव तत्काले, चिन्तितं निजमानसे ॥ 33 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ [ 666 ] yoga , अधुना शुभयोगानां योगो मीलति सर्वथा । शुभे लग्ने शुभं कार्यं कर्त्तव्यमिति चिन्तितम् 340 सर्वदेवादिशिष्याणां, मुख्यानां च तदा खलु । स्वाभिप्रायं प्रदश्यैव, स्वकार्यकरणोद्यताः ॥ 349 ॥ आचार्यपददानं च तेषां कृतं च तत्क्षणे । आशीर्वादप्रदानं वै कृतं च सूरिभिस्तदा ॥ 342 वटवृक्षसमायुष्मत्संततिः परिवर्धताम् । शासने सुखपूर्वेण, प्रचारः प्रविधीयताम् ॥ 343 ॥ तत्काले सर्वदेवानां ख्यातिश्च वटगच्छतः । जैनेषु सर्वदा जाता, पश्चाच्च वनगच्छतः ॥ 344 ॥ वटेष्वाचार्यतादानाद्वटगच्छः प्रजायते । समाचाय न मेदोऽस्ति, निर्ग्रन्थतश्च कश्चन 345 अतो नामान्तरं ज्ञेयं, न तु स्वतंत्रगच्छता । इत्येवं सर्व ज्ञातव्वं, जैनशासनवेदिभिः ॥ 346॥ सर्वदेवाख्यसूरीणां, सन्ततिर्वटवृक्षवत् । प्रशाखादिस्वरूपेण, अतीव परिवर्धते ॥ 347 ॥ नागेन्द्रादिकगच्छानामवान्तरीय गच्छकाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ - प्रदीप [ 667 } अनेकशश्च संजाताः, तेऽपि वटे समागताः ॥ 348 वटगच्छस्य मुख्यत्वं, तत्काले परिवर्त्तते । चैत्यवाससमुत्पत्तिः, सजाता तस्य पूर्वतः ॥ 346 ॥ वटशासनकाले च परे गच्छा विनिर्गताः । समाचार्याः प्रभेदेन भिन्नत्वं तत्र चागतम् । 350 सर्वदेवाख्य सूरीणां, पट्टे ऽभूद्दे वसूरयः । कर्णसिंहाख्य हालारनृपस्य प्रतिबोधकाः ॥ 359 ॥ मालवदेशवास्तव्य, पोर्वाख्य गृहिणस्तथा । प्रतिबोध्य विशुद्ध ए च, जैनधर्मे समानीताः ॥ 352 ॥ प्राग्वाटजातिरूपेण, तेषां च स्थापना कृता । प्रभावशालिनस्ते च संजाता जगती तले ॥ 353 ॥ प्रसङ्गतः परेषां च महात्मनां च वर्णनम् । वादिवेतालश्रीशान्तिसूरीणां च विधीयते ॥ 354 ॥ धारापद्राख्य गच्छीय, विजयसिंहसूरयः । तच्छिष्यास्ते व संजाताः चन्द्रगच्छस्य दीपकाः 355. धनपालकवीनां च, प्रेरणाशक्तियोगतः । भोजराजसभायां च दर्शयन्ति स्वशक्तिताम् 356 2 वटगच्छे । 2 वटगच्छशासनकाले । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ wrawrmer www.rrrrrrramwww.rrmerrommmmmmmmrrrrrrrrrrrr. [614] योगनैकवादिवराणां च, वादे जित्वा हि त्त्क्स्स्न्ने। स्वीय चमत्कृतिश्चैव, सूरिभिर्दर्शिताः खलु । 357 उत्तराध्ययने सूत्रे, गम्भीरार्थेन स्ण्युता। न्यायगर्भितटीकाऽपि, रचिता बुद्धियोगतः ॥ 358 पाइटीकाभिधाना च, प्रसिद्धा जैनशासने । सप्तशतं च श्रीमालकुटुम्बानां च बोधनम् ॥ 356 ॥ अपूर्वशक्तियोगेन, सूरिणा च कृतं तदा । अतीववादशत्तया च, भोजराजेन हर्षतः ॥ 360 ॥ वादिवेतालरूपश्च, दत्तोपाधिश्च तत्क्षणे । तत्सभायां च तैरेव, पदं कवीन्द्रनामकम् ॥ 361 ॥ सम्प्राप्त विज्ञयोगेन, वादिचक्रित्वकं परम् । एवमनेकरूपा च पदवी तेषां च मीलिता ॥ 362 ॥ गूर्जराभिधभीमश्च, भोजश्च मालवाधिपः । सन्मानं गुरुदेवानां, कुर्वन्ति नैकरूपतः ॥ 36 ॥ थारापद्रीय चौहाण-जातीनां प्रतिबोधनम् । प्रभावशालिना तेन, सूरिणा च कृतं तदा ॥ 364 ॥ ___ मलधारिअभयदेवसूरिस्वरूपम् गौर्जरदेशवास्तव्य, कर्णदेवेन तत्क्षणे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ प्रदीप [6 ] गुरुषु शुद्धचारित्रमुत्कृष्टं च तपस्तथा ॥ 36 ॥ दृष्ट्वा तेनैव सूरीणां, मलधारिपदार्पणम् । कृतं प्रसन्नरूपेण, गुणेषु पक्षपाततः । 366 ॥ कुल्पाकतीर्थयात्रां च, कृत्वैलचपुरे वरे । गत्वा श्रीपालराजस्य, प्रतिषोधनता कृता ॥ 367 / / मुक्तागिर्याख्य तीर्थस्य, कारिता तन्त्र स्थापना । सिरपुरेऽन्तरिक्षस्य, पार्श्वनाथप्रभोस्तथा ॥ 368 ॥ प्रतिष्ठाविधियोगेन, सरिणा तेन कारिता । परमजैनधर्मत्वं, प्रापितं तन्नृपे तदा ॥ 36 ॥ मुक्तागिर्याख्य तीर्थ च, श्वेताम्बरीय सरिभिः । स्थापितं हि ततो नैव, नग्नाटत्वं च तत्र वै ॥ 370 ॥ श्वेताम्वरीय श्राद्धानां, तत्र व्स्त्य्भाव्त्ः। दिगम्बरीय-सत्ता च, संजाता तत्र तीर्थके ॥ 371 ॥ मूलनायकमूर्तिश्च, श्वेताम्बरत्व drshikaa। अद्यापि विद्यते तत्र, गत्वा च दृश्यतां खलु ॥ 372 / मलधारिहेमचन्द्रपरिचयः । अभयदेवसरीणां, मलधार्यभिधानताम् । सुशिष्या हेमचन्द्राश्च, प्रखरवादिनस्तथा ॥ 373 ॥ Shree Sudharmaswamim Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ [ 700 ] विशेषावश्यके सूत्रे, महट्टीका विनिर्मिता । अष्टाविंशतिसाहस्रश्लोकप्रमाणसंयुता ॥ 374 ॥ गम्भीरार्थेन युक्ता सा, नैकवादसमन्विता । गणधरादिवादाश्च तत्रैव चिन्तिता खलु ॥ 375 ॥ अजयमेरुराजाऽपि, व्याख्यानं श्रोतुमिच्छया । प्रत्यहं देशनायां च, आगच्छति च भावतः । 376 भुवनपालराजेन, सरीणामुपदेशतः । जैन मन्दिरपूजायै, आगतानां करो नहि ॥ 377 4/4/ सर्वथा करमुक्ताश्च, कृतास्तेनैव श्रावकाः । सूरिव्याख्याप्रभावेन, जातो धर्मे च रागवान् 378 सौराष्ट्रराजखेंगारः, संजातः सूरिभक्तराट् ॥ शाकम्भरीयराजेन, पृथ्वीपालेन तत्क्षणे ॥ 376 ॥ सरीणामुपदेशेन, जैनधर्मश्च स्वीकृतः । रणथम्भोरग्रामे च कारितं जैनमन्दिरम् ॥ 380 ॥ सिर्द्धराजादि राजापि, व्याख्यानश्रवणाय वै । I योग 1 सिद्धराज जयसिंह । Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् www आगच्छति गुरूणां च नैकटे नैकशः खलु ॥ 381 , निर्माता नैकग्रन्थानां, जेता च नैकवादिनाम् । www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ -प्रदीप [ 701 ] शुद्धप्रभावसयुक्ता, जयतु जैनशासने ॥ 382 ॥ वादिदेव परिचय । महानैयायिकास्ते च, शासने प्रौढतार्किकाः चतुरशीतिसाहस्रश्लोकप्रमाणतायुतः ॥ 383 ॥ रत्नाकरान्तस्याद्वादादिग्रन्थस्तैश्च निर्मितः । गौर्जरेश्वर सिद्धराजस्तेषां भक्तराट् खलु ॥ 384 ॥ तत्सभायां च नग्नाटा:, कुमुदचन्द्रवादिनः । वादे जित्वा च सद्युक्तया, जयध्वजः प्रवर्तितः 385 सांख्यदर्शनकाराणां वादिनां तस्य संसदि । जित्वा च धर्मवादेन, वादिसिंहपदं तथा ॥ 386 ॥ सम्प्राप्त सूरिभिस्तैश्च, जैनधर्मः प्रवर्धितः । जैनशासनशोभायाः कारकाश्च जयन्तु ते ॥ 387 ॥ कलिकालसर्वज्ञहेमचन्द्रपरिचयः सम्पूर्णे भारते तेषां यशोगानं प्रवर्तते । सर्वकविवरेन्द्र एषु, प्राधान्यं तेषु वर्तते ॥ 388 ॥ सर्वेषां ग्रन्थकर्तृणां प्राधान्यं तेषु सर्वदा । व्याख्यानशालिनां मध्ये, मुख्यव्याख्यानकारकाः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ yoga [ 702 ] कुमारपाल भूपालबोधकागुरवश्च ते । अष्टादशसु देशेषु, अमारिपटघोषणम् ॥ 360 ॥ कारितमुपदेशेन, सूरिणा भूपतेः खलु । जन्म सफलता राज्ञां, कारिता सूरिणा तदा ॥ 361 अपूर्वविज्ञता तेषामपूर्वबुद्धिकौशलम् । अपूर्वा तर्कशक्तिश्च, सर्वापूर्व च सूरिषु ॥ 362 ॥ व्याकरणं च लिङ्गानुशासने नैव संयुतम् । पादलक्षप्रमाणं च श्लोकानां तत्र वर्तते ॥ 363 ॥ काव्यानुशासनं चैव, छन्दोऽनुशासनं तथा । वादानुशासनं तैश्च, स्वोपज्ञं च विनिर्मितम् 364 न्याये प्रमाणमीमांसा, सटीका तैश्च निर्मिता । अनेक काव्यग्रन्थाश्च, रचिता सूरिभिः खलु ॥ 365 ॥ प्रौढिमयोगशास्त्रं च, सटीकं वर्तते खलु । वीतरागमहास्तोत्रं, जैनगीतास्वरूपकम् ॥ 366 ॥ सार्वत्रिकोटिश्लोकानां, निर्माणं जैनशासने । तैरेव कारितं बुध्या, सर्वाश्चर्य विधायकम् ॥ 367 ॥ नैकमन्दिरनिर्माणं, प्रतिष्ठा करणं तथा । अनेकतीर्थयात्रा च, संघद्वारा कृता khalu ॥ 368 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ mmmmmmmmmmain -pradopa [3] सिद्धाचलमहासंघ, कुमार्पाल्भूभुजैः। अतीव भक्तियुक्तन, निष्कासितश्च भावतः ॥ 36 ॥ कलिकालीय सर्वज्ञाः जयन्तु ते सूरिवराः । तेषां स्मरणमात्रेण, गलन्ति पापपङ्कजाः ॥ 40 ॥ प्रसङ्गतश्च सम्प्रोक्तं, वादिवैतालकादीनाम् । संक्षेपेण चरित्रं च, स्वपरज्ञानहेतवे ॥ 40 ॥ देवसूरिप्रभूणां च, अष्टाविंशतिपट्टके । सर्वदेवाख्य सूरिश्च, तत्प च द्वितीयके ॥ 402 ॥ यशोभद्राख्य सूरिश्च, तत्पी परिराजते । मुनिचन्द्राख्य सरिश्च, तत्पट्टपरिवर्धकः ॥ 403 ॥ अजितदेवस रिश्च, मुनिचन्द्रान्वये खलु । विजयसिंहाख्य सूरिश्च, अजितदेवपट्टके ॥ 404 ॥ सोमप्रभाख्य सूरिश्च, तत्पट्टपरिदीपकः । अनुक्रमेण ते ज्ञेयाः, सूरयो वटगच्छके ॥ 40 ॥ षष्ठं निर्गन्धसाधूनां, तपोगच्छाभिधानकम् । कथं केन च सम्प्राप्त, तत्स्वरूपं निगद्यते ॥ 40 ॥ सोमप्रभाख्य सूरीणां, मणिरत्नाख्य सूरयः । लघुभ्रातृत्वरूपेण, प्रसिद्धा जैनशासने ॥ 407 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ wwmmmmmmmmmmmm [704] योगतच्छिष्यातीवयोग्याश्च, परं स्ण्वेग्धार्काः। जगचन्द्राभिधानेन, विख्याता वीरशासने ॥ 48 ॥ योग्यानां योग्यतां ज्ञात्वा सोमप्रभाख्य सूरिणा । आचार्यत्वे नियुक्तास्ते, जगच्चन्द्राख्य सूरयः ॥ तदानि वटगच्छेषु, क्रिया शैथिल्यमागतम् । तदुद्धारस्य कर्तव्ये, जिज्ञासा मानसे बहु ॥ 410 ॥ सहयोगं विना नैव, कार्यसिद्धिः प्रजायते । भुवनचन्द्रसूरीणां, संयोगः कार्यसाधकः ॥ 411 ॥ तत्सहायेन तैरेव, क्रियोद्धारश्च कारित्ः। शिष्यदेवेन्द्रसूरीणां साहाय्यं परमं मतम् ॥ 412 ॥ शुद्धक्रियां च कुर्वन्ति, आचाम्लं च तपस्तथा । अभिग्रह नवीनं च, निरन्तरं प्रजायते ॥ 413 ॥ अनेकाचार्यवर्या श्च, ज्ञात्वा सवेगरूपकान् । तद्धस्ते सूरिभिस्तैश्च, क्रियोद्धारश्च कारितः ॥ 414 अमात्य वस्तुपालश्च, तेजपालमहाशयः । जैनशासनमध्ये च, पुष्पदन्तो ह्यपूर्वकौ ॥ 41 ॥ शत्रुजयस्य यात्रायां, एकादशश्च च सूरयः । भिन्नगच्छसमुत्पन्ना, निमन्त्रिता महाशयः ॥ 416 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ wrmirmwarrammar 1-4447w -प्रदीप [705] जगच्चन्द्राख्य सरिश्च, मुख्यतया विराज्ते॥ अनेककार्यकर्तृत्वं, सूरिषु च निगद्यते ॥ 417 ॥ घोरतपस्विनस्तांश्च, परमत्यागिनस्तथा । मेदपाटनरेशेन, जैत्रसिंहेन तत्क्षणे ॥ 418 ॥ तान् दृष्ट्वा च तपा रूपं पदं तेन समर्पितम् । दीक्षाग्रहणकालादारभ्य कण्ठगतासुकम् ॥ 416 ॥ आचाम्लाख्य तपश्चर्य, कृतं कल्याणहेतवे । मेदपाटनरेशश्च, जातः परमभक्तराट् ॥ 420 ॥ राजसभासु तैरेवः दिगम्बरीय वादिनाम् । द्वात्रिंशद्गणनानां च, जित्वा वादे सुयुक्तितः ॥ 421 हीरकवदभेद्यत्वाद्य क्तीनां वादकालिके । हीरलेति च सोपाधिः, प्राप्तश्च राजसंसदि ॥ 422 ॥ मेदपाटनृपाश्चैव, मन्यन्ते भुभ्क्तित्ः। वटगच्छस्य सन्नाम, सरितश्च तपोऽभिधम् ॥ 423 अद्यावधि च तन्नाम, वर्तते जैनशासने । उन्नतिः खलु तस्यैव, प्रतिदिनं च जायते ॥ 424 ॥ जगच्चन्द्राख्यसूरीणां, पट्टे देवेन्द्रसूरयः । महाप्रभावसद्युक्ताः , संजाता जैनशासने ॥ 425 ॥ Shree Sudhalinaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ yoga 706 ] कर्मग्रन्थादिशास्त्राणां कर्त्तारो भाग्यशालिनः । श्रावक दिनकृत्यानां निर्मातारश्च ते मताः ॥ 426 मेदपाटनृपाणां च समरसिंहभूभुजाम् । जयतल्लारूप देवीनां सर्वेषां प्रतिबोधकाः ॥ 427 ॥ सरीणामुपदेशेन, जयतल्लाख्य राज्ञीभिः । चित्रकुटीय दुर्गेषु, पार्श्वनाथस्य मन्दिरम् ॥428 ॥ निर्मार्पितं च भावेन, सम्यत्तत्वप्राप्तिहेतवे । प्रतिष्ठा सूरिवर्येण, कारिता विधिपूर्वकम् ॥ 426 ॥ गुर्जर देशवास्तव्य, वीरधवलभूपतेः । भक्तिश्च गुरुदेवानामुपर्यतीव जायते ॥ 430 ॥ अमात्य वस्तुपालोऽपि, जातश्च गुरुभक्तराट् । समरसिंहभूपालैः, सरीणामुपदेशतः ॥ 431 ॥ अमारिपटहोद्घोषः, स्वराज्ये कारितो मुदा । अनेकधर्मकार्याणि कृतानि गुरुबोधतः ॥ 432 ॥ महाप्रतापिनस्ते च, जैनशासनदीपकाः । जयन्तु गुरुदेवाश्च तादृशा जगती तले ॥ 433 ॥ तत्पट्ट धर्मघोषाख्याः, सुरयश्च समागताः । मण्डपदुर्गवास्तव्य, पेथड । रूपस्य मन्त्रिणः ॥ 434 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ -प्रदीप [7.7] झांझणाख्य कुमाराणां, सूरयः प्रतिषोधकाः । तदुपदेशेन मंत्री च, चतुरशीति मन्दिरम् ॥ 435 ॥ अनेकपुस्तकागारान्, करोति भक्तिभावतः । प्रतिभाशालिनस्ते च, जैनशासनवर्धकाः ॥ 436 ॥ सोमप्रभाख्य सूरिश्च, तत्प प्रिराज्ते॥ सोमतिलकसूरिश्च, तत्पी च समागतः ॥ 437 ॥ तत्पद भूषयामासुः, देव्सुन्द्र्स्र्य्ः। अनेकग्रन्थकर्तारः, अनेकराजबोधकाः ॥ 438 ॥ सोमसुन्दरसूरिश्च, जयतु पृथिवीतले । देवसुन्दरसूरीणां, पट्टे सोऽपि समागतः ॥ 436 ॥ मुनिसुन्दरनामानः, सूरयो viirshaasne। तत्पट्ट च समायाताः, धर्मवृद्धिकराश्चते ॥ 440 ॥ अध्यात्मकल्पद्रौमादिग्रन्थानां कारकाः खलु । सहस्रावधिकर्तारः, महाप्रतापशालिनः ॥ 441 ॥ मुजफराख्य म्लेच्छानां, गूर्जरे च निवासिनाम् । उपदेशं विधायैव, धर्मप्रभावदर्शितः ॥ 442 ॥ 1-avdhaan| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ yoga - [ 708 ] सुबा दफरखानानां खम्भातपुरवासिनाम् । प्रतिबोधनकर्त्तारः, सूरयस्ते महाशयाः ॥ 443 ॥ अद्भुतवादशक्तिं च दृष्ट्वा तैर्यवनैस्तदा । वादिगोकुलषण्डाख्यं पदं तत्र समर्पितम् ॥ 444 ॥ दक्षिणविज्ञलोकैश्च, कालीसरस्वतीनामकम् । पदं दत्तं गुरुभ्यश्च, सभासु सर्वसन्निधौ ॥ 445 ॥ शिरोहिराजद्वारा च उपदेशप्रदानतः । अमारिपटहोद्घोषः दापितः स्वीय राजसु ॥ 446 ॥ एवमनेककार्याणां कर्तॄणां च प्रतापिनाम् । सूरीणां हि गुणानां वै स्तुतिं कर्तुं न शक्यते ॥ तत्पट्ट शोभयामासुः, रत्नशेखसूरयः । श्राद्धविध्यादि शास्त्राणां कर्त्तारो जैनशासने ॥ 448 दफरखान पर्षद्यां, बांबी प्रमुखवादिभिः । सम्मील्य गुरुदेवानां, कालीसरस्वतीपदम् ॥ 446 ॥ दत्तं सद्भावपूर्वेण, सहर्षेणैव तत्क्षणे । स्वप्रभावश्च तत्रापि, सूरिभिः परिदर्शितः ॥ 450 ॥ श्राद्धप्रतिक्रमस्यैव वृत्तिश्च रचिता शुभा । श्राद्धविधीय ग्रन्थस्य, वृत्तिश्च विधिकौमुदी ॥ 451 Shree Sudharmaswami Gyanbhandar-Umara, Surat * www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ -प्रदीप __706] षडावश्यकवृत्तिश्च, चतुसहस्रश्लोकिका । आचारत्वप्रदीपाख्यः, ग्रन्थस्तैरेव निर्मितः ॥ 452 ॥ हैमव्याकरणे तैश्न, अवचरिवि निर्मिता। प्रबोधचन्द्रवृत्तिश्च, कृतेति परिश्रूयते ॥ 453 ॥ लक्ष्मीसागरमरिश्च, तत्प च समागतः । लघुवयसि चारित्रं, गृहीत्वा पठनं कृतम् ॥ 454 ॥ सिद्धान्तचर्चावार्तासु, कौशल्यं प्राप्तवान् खलु । गच्छभेदस्य नाशाय, करोति च परिश्रमम् ॥ 455 राजनगरश्राद्धन, guruupdeshdaantH| ज्ञानकोशः कृतस्तेन, हस्तलिखित-पत्रके ॥ 456 ॥ वस्तुपालस्य रासोऽपि सूरिणा तेन निर्मितः । तादृशगुरुदेवाश्च, जयन्तु जैनशासने ॥ 457 ॥ सुमतिसाधुसूरिश्च, तत्पट्टे राजते सदा । हेमविमलसूरिश्च, तत्पी च समागतः ॥ 458 ॥ सूत्रकृताङ्गसूत्रस्य, दीपिका तेन निर्मिता । कवित्वं गुरुदेवे च, राजते नात्रसंशयः ॥ 456 ॥ हेमविमलसूरीणामानन्दविमलाभिधा; / तत्प सूरयो ज्ञेयाः, धर्मोन्नति विधायकाः ॥ 460 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ yoga mmmmmmmm [710] महातपस्विनस्ते च, क्रियोद्धारस्य कारकाः । त्यागि चारित्रपात्रत्वं, तेषु च परिशोभते ॥ 461 तपस्त्यागप्रभावेन, सौराष्ट्रपतिना खलु । सुरत्राणेन सौराष्ट्र, तद्विहारश्च याचितः ॥ 462 ॥ जगर्षिमुख्यसाधूनां, विहारस्तत्र जायते । गत्वोपदेशदानेन, प्रभावः परिदर्शितः ॥ 463 ॥ सूरीणामुपदेशेन, कर्माशाहाख्य shraavkH। शत्रुजयस्य तीर्थस्य, उद्धारस्तैश्च कारितः ॥ 464 ॥ नवोपवासकं कृत्वा, अन्त्यावस्थासु सूरिभिः । अनशनं विधायैव, स्वर्गे गच्छन्ति शुद्धितः ॥ 465 तत्पद भूषयामासुः विजयदानसूरयः । खरतरतपोगच्छे, प्राग्जातं वैमनस्यकम् ॥ 466 ॥ तत्सर्वं तन्महाभागैरन्योऽन्यसहकारतः । शासनवृद्धिकार्याय, विनाशितं च प्रेमतः ॥ 467 ॥ द्वेषोत्पादकग्रन्धाश्च, गच्छद्वयस्य सन्ति ये। जलाधीनाश्च ते सर्वे, कारितास्तैश्च सूरिभिः ॥ अपूर्वप्रेमवृद्धिश्च, संजाता गुरुयोगतः । जरूपानां सप्तकस्यैव, आज्ञा च सूरिभिः कृता ॥ 466 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ wwwwwww --प्रदीप [711] परस्परं च षन्धुत्वं, वर्धितं सूरिभिस्तदा । जयन्तु गुरुदेवाश्च, तादृशा जैनशासने ॥ 47 ॥ तत्पद दीपयामासुः, हीरविजयसूरयः । लघुवयसि दीक्षां च, गृहीत्वा वीरशासने ॥ 471 ॥ गुर्वाज्ञां च गृहीत्वैव, देवगिरौ समागताः । तत्रत्य विज्ञपार्वे च, पठनं पुष्कलं कृतम् ॥ 472 ॥ प्रमाणशास्त्रग्रन्थेषु, ग्रन्थाः षडदर्शनात्मकः अधीताः स्वल्पकालेन, नव्यन्यायः कृतस्तथा ॥ 473 सामुद्रिकं च ज्योतिष्क, साहित्ये संहिता मतिः । नाटकशास्त्रग्रन्थाश्च, अधोताः सूरिभिस्तथा 474 सिद्धान्ते पूर्णयोग्यत्वं, सम्प्राप्त गुरुयोगतः । कर्मग्रन्थादिशास्त्राणां, ज्ञानं शुद्ध समादृतम्475 यशोगानं च सूरीणां, जैनजैनेतरे तथा । आइनेऽकबरी ग्रन्थे, अबुलफजलेन च ॥ 476 / विन्सेण्टस्मिथविज्ञैश्च, स्वग्रन्थेषु स्तुतिः कृता । सर्वविज्ञजनैरेव, प्रशंसाऽतिकृता तदा ॥ 477 ॥ अपूर्वब्रह्मतेजोभिः, शुद्धपाण्डित्ययोगतः । शुद्धचारित्रयोगेन, प्रभावः प्रमृतो महान् ॥ 478 ॥ Shree Budharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ yoga *wriwarraniirir arrrrrrrrrrrrrrrrrrrrrramawarrrrrrramarriawwarrrrr. [712] सम्राडकबरस्तेषां, संजातो भक्तराट् स्दा। धर्मोपदेशतां श्रुत्वा, कृतं कार्यमनेकधा ॥ 476 ॥ सूरीणामुपशेन, वर्षे षण्मासिकावधि । मांसाहारनिषेधश्च, अक्वरैः सर्वथा कृतः ॥ 40 ॥ निर्दोषपशुपक्षीणाममारित्वं च घोषितम् । शत्रुजयादितीर्थानां, करस्तेन निषेधितः ॥ 481 ॥ पर्युषणादिने चैव, समस्त भारते खलु । मांसाहार निषेधश्च, कारितः सूरिबोधतः ॥ 482 ॥ साधूनां विहृतौ विघ्नं दूरीकृतं च भारते । मूरिषु भक्तियोगेन, उपदेशप्रभावतः ॥ 48 ॥ जगद्गुरुपदं तेषामर्पितं भक्तिभावतः । तत्सभासु च नान्येन, सम्प्राप्त तादृशं पदम् 484 सर्वजनहितायैव, कार्य kRtmnekshH। तत्सर्वं परिदृष्टव्यं, सूरीश्वराख्यग्रन्धके ॥ 48 ॥ शासनदीपकेनैव, विद्याविज्य्व्न्धुना। लिखितं स प्रमाणेन, सर्वदेशीय युक्तितः ॥ 486 ॥ 1 सूरीश्चर ane sammAT grnthtH| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ -प्रदीप [13] होरविजयसूरीणां सन्नाम भारते खलु । सुवर्णाक्षररूपेण, विद्यते जगतो तले ॥ 487 ॥ महावीरप्रभूणां च, अहिंसा परिघोषणा । सम्पूर्णभारते चैव, प्रवर्त्तिता च सूरिणा ॥ 48 ॥ भारतीयाश्च राजानः, सूरीणां चरणाम्बुजे । अहोभाग्यं च मन्वाना, आगच्छन्ति च प्रेमतः 486 अपूर्वसूरीशौभाग्यमपूर्वविज्ञता तथा । अपूर्वः शिष्यसन्दोहोऽपूर्व सरिवरे खलु ॥ 40 ॥ रोगाक्रान्ते शरीरेऽपि, भैषज्यं नैव सेवितम् । धर्मध्यानं च कुर्वाणाः, सूरयश्च दिवं गताः 461 ऊनाख्यग्राममध्ये च, अन्त्या सर्वा क्रिया त्दा। कृता श्राद्धन भावेन, सशोकेनैव तत्क्षणे ॥ 462 ॥ तत्पद भूषयामासुः, विजयसेनसूरयः । प्रभावशालिनस्तेऽपि, धर्मप्रभावकारकाः ॥ 463 ॥ सूषानां खानखानानामुपदेशस्यदापनम् । तद् द्वारानेककार्य च, कारितं सेनसूरिणा ॥ 464 ॥ गुरूणां वृद्धभावे च, देशना श्रवणाय च । विजयसेनसूरीणामाहानमकबरैः कृतम् ॥ 46 ॥ Shree SudharmaswamGyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ [714] yogasaribhistatra gatvaiva, laahoraabhidhgraamke| प्रबला देशनाद्वारा, प्रभावोऽपि प्रदर्शितः ॥ 496 ॥ भूषणाख्यैश्च नग्नाटः, चिन्तामणेश्च सम्मुखे । सूरते च कृतो वादः, तेषां निरुत्तरी कृता ॥ 467 योगशास्त्रस्य चाय कश्लोकस्य बुद्धियोग्त्ः। पञ्चाधिकशतार्थाहि, कृताश्च सूरिभिः खलु ॥ 468 सुमित्ररासग्रन्थश्च, सूरिभिनिर्मितस्तदा । चतुर्लक्षप्रभूणां च, मूर्तीनां शुभयोगतः ॥ 466 ॥ प्रतिष्ठा च कृता तैर्हि, यात्राऽपि प्रचुरास्तथा । कालीसरस्वतीरूपं, पदं प्राप्तं च तैः खलु ॥ 50 ॥ सम्राडकवरैस्तेषां, दत्तं विशुद्धप्रेमतः । जयन्तु सूरयस्तेऽत्र, भारते जैनशासने ॥ 501 ॥ कादम्बर्याख्य साहित्ये, स्फुटा टीका च निर्मिता। भानुसिद्धीन्दुविज्ञाभ्या, बुद्धिचातुर्ययोगतः ॥ 502 ॥ विजयहीरसूरीणां, विज्ञान्तेवासिनः समे । सर्वे च ग्रन्थकर्तारः, सर्वे सिद्धान्तपारगाः ॥ 503 ॥ 1-भानुचन्द्रसिद्धिचन्द्राभ्यां । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ -प्रदीप [715] तत्प दीपयामासुः, विजयदेवसूरयः । मण्डपदुर्गमध्ये च, तेषामामन्त्रणं भवेत् ॥ 504 ॥ जहांगिरेण समाजा, आहूय देशना श्रुता । महातपापदं तेन, अर्पितं बहुहर्षतः ॥ 50 ॥ जगतसिंहराणानां, योगेन ह्यु दयेपुरे । धर्मोपदेशकं दत्वा, अहिंसा च प्रवर्तिता ॥ 506 महाभागाश्च ते ज्ञेया, शुद्धधर्मोपदेशकाः । जयन्तु भारते ते च, जैनशासनवर्धकाः ॥ 507 ॥ तत्कालीन महाभागाः, यशोविजयविज्ञकाः । अपूर्वप्रतिभा युक्ताः, महाप्रतापशालिनः ॥ 508 ॥ अपूर्वयोगिनस्ते च, अपूर्वत्यागिनस्तथा । अपूर्वशक्तियुक्ताश्च, सर्वापूर्वसमन्विताः ॥ 506 ॥ द्वितीय हरिभद्राश्च, अवतीर्णाः क्षमातले । यादृशी प्रतिभा तेषां, नान्यत्र तादृशी खलु ॥ 510 प्रौढयुक्तिभृतास्तेषां, ग्रन्थाश्च जैनशासने । सर्वविषयशास्त्राणि, कृतानि तर्कशैलितः ॥ 511 तत्समं नैव पाण्डित्यं तत्काले नैव भार्ते। तादृशा जैनध च, न सन्ति पण्डिता khalu ॥ 512 Shree SuanamaswamiGyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ yogarrrrrrrrrrrr... rrrrrrrrrrrrrrrrrrrrr [716 ] संस्कृते प्राकृते चैव, गौर्जरे मरुदेशीये । भाषावादे च ग्रन्था स्युरनेके जैनशासने ॥ 13 ॥ काश्यां द्वादशवर्षान्तं, स्थित्वा दर्शनशास्त्रकम् । नव्यप्राचीनग्रन्थाश्च, अधीता गुरुयोगतः ॥ 514 ॥ वादविषयशक्तिश्च, काश्यां प्रौढाश्च drshitaa। न्यायविशारदं चैव, पदं प्राप्त च तत्र वै ॥ 515 ॥ रहस्यपदयुक्तानां, अष्टाधिकशतं खलु । ग्रन्थाश्च निर्मितास्तैश्च, प्रौढयुक्तिसमन्विताः । 516 अपूर्वतत्त्वचर्चा च, अपूर्व्बुद्धियोग्त्ः। अनेकवादग्रन्थाश्च, रचितास्तेर्महात्मभिः ॥ 517 ॥ सर्वविषयसाहित्य, निर्मितं प्रौद्ध्युक्तित्ः। जैनशासनधूग च, ऊढा तेन महात्मना ॥ 518 ॥ जैनदर्शनमध्ये च, तत्समा नैव साधवः । विद्यन्ते विज्ञवर्याश्च, अतो धन्याश्च ते खलु ॥ दिगम्बरादियुक्तीनां, खण्डनं विहितं महत् । / अध्यात्ममतशास्त्रे च, दृश्यतां त्त्त्व्काण्क्स्सिभिः॥ तादृशाः साधनश्चैव, जयन्तु जगती त्ले। अस्माकं वन्दनं तेषां, भवतु च पुनः पुनः ॥ 521 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ * - प्रदीप विजय सिंह सूरिश्व, विजयदेवपट्टके । क्रमेणैव समायातः, वीरधर्मस्य शासने ॥ 522 ॥ तदानिं च क्रिया काण्डे, शैथिल्यं हि प्रवेशितम् । तन्निराशाय यत्नोऽपि, सत्यविजयसाधुभिः ॥ 523 क्रियोद्धारस्य कार्येषु, नैकसाधुसमागताः । आत्मकल्याणकर्त्तव्ये, केषामिच्छा न जायते ॥ 524 वैरागी महातपस्वी च, सत्यविजय साधुराट् । अपरसाधुसाहाय्यात्क्रियोद्धारश्च कारितः ॥ 525 ॥ ततः संवेगि नाम्ना च, आत्मार्थिनश्च साधवः । जैनशासनमध्ये च, विख्याता धर्मयोगतः ॥ 526 ॥ कर्पूरविजयश्चैव, तत्पट्ट परिराजते । [ 717 ] क्षमाविजयसाधुश्च, ज्ञातव्यस्तदनन्तरम् ॥ 527 ॥ जिनविजय भव्यात्मा, ततोऽनुराजते खलु । तपोगच्छे च विख्यातः जयतु भुवि मण्डले ॥ 528 उत्तमविजयस्तस्मात्पद्मविजय पण्डिताः । रूपविजयसाधुश्च, कीर्त्तिविजयसाधुराट् ॥ 5.26 ॥ कस्तूरविजया ज्ञेयाः, पूज्याश्च भाग्यशालिनः । मणि विजयशौभाग्यं वर्तते सर्व साधुषु ॥ 530॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ yoga [718] महायोगित्वरूपेण, प्रसिद्धाः शक्तिशालिनः । जगत्पूज्या महाभागाः, मणिविजयसाधवः ॥ 531 अशीतिषटशतं तेषां, shissyprshissyruuptH| विद्यन्ते साधवश्चैव, चिन्तामणिस्वरूपकाः ॥ 32 ॥ तपोगच्छेषु ते ज्ञेया, सर्वेषां गुरवः खलु । संविज्ञेषु शिरोभूताः, जयन्तु गुरवः सदा ॥ 533 ॥ बुद्धिविजयशिष्याश्च, मुख्यास्तेषां च सम्मताः । दुलवाग्रामसंजाताः, पाञ्चालदेशमध्यके ॥ 534 ॥ / टेकसिंहपितुर्नाम, कर्मादे मातृनामकम् । बटेलसिंह तन्नाम, प्राकाले गुरूणां मतम् ॥ 535 ॥ संवेगि शुद्धसाधूनां, तद्देशे विरहो महान् । अतो लुम्पकसाधूनां, दीक्षां पार्वेऽगृहीत्तदा । 536 बुटेरायश्च तन्नाम, ढं ढकेन नियोजितम् । जिनागमविलोकेन, जिनपूजां विलोकिता ॥ 537 ॥ गुरुपाद्यं च सम्प्रोक्तं, कथं मूतिर्न मन्यते । सूत्रेषु बहवः पाठाः, विद्यन्ते च पदे पदे ॥ 538 ॥ गुरुणा क्रोधदृष्ट्या च, पूजा प्रोक्ता न कुत्रचित् । इत्युक्ते गुरुणा पाठाः, दर्शिता gurusammukhe । / 536 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ -प्रदीप [716] मूलचन्द्रेण तत्काले, दीक्षा च गुरुस्ण्निधौ। गृहीता भक्तिभावेन, ततो जाताः सहायकाः ॥ गुरुपार्वे च तत्पाठाः, दृष्टा यदा च तेन वै । मूलचन्द्रमहाराज, गुरूणां कथितं तदा ॥ 541 ॥ दाक्षिण्यं नैव कर्त्तव्यं, त्यज्यतां मुखवस्त्रिका सदा मुखेषु पाटाश्च, अश्वानामेव शोभते ॥ 542 प्रत्युताऽसंख्यजीवानां, हिंसा च जायते ध्रुवम् । .तस्याश्च त्रोटनं श्रेष्टं, इत्युत्तवा तैश्च वोटिता ॥ कृपाराममहाभागाः, शुद्धवैराग्यमूर्तयः । आत्मकल्याणकर्त्तव्ये, गुरून् गवेषयन्तिते ॥ 544 ॥ मातुलमूलचन्द्राणां, योगश्च मीलितस्तदा । तद् गुरुनिकटे तैश्चा, दीक्षा च स्वीकृता शुभा ॥ वृद्धिचन्द्रं च तन्नाम, योजितं गुरुणा त्दा। ततः पाञ्चालदेशेषु, मूर्तिपूजोपदेशनम् ॥ 546 ॥ विशुद्धश्रावका नैके, sNjaataashcopdeshtH| विहृत्य तैर्महाभागैः, शुद्धधर्मश्च दर्शितः ॥ 547 ॥ सिद्धाचलस्य यात्रायै ततश्च साधवस्त्रयः । यात्रां कृत्वा चतुर्मासं, कृतं भावपुरे vare ॥ 54 ॥ Shree Sudharmaswami Gyan nandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ yoga [ 720 ] " राजनगरमध्ये च, आगत्यैव ततः परम् । मणिविजयपार्श्वे च शुद्धदीक्षा च याचिता ॥ 546 संवेगि साधवो जाता:, त्रयोऽपि गुरुसामीपे । वुटेरायस्य सन्नाम, बुद्धिविजयरूपकम् ॥550॥ मुक्तिविजयसन्नाम, मूलचन्द्रस्य स्थापितम् । वृद्धिविजयरूपं च वृद्धिचन्द्रस्य योजितम् ॥ 559 ॥ शिष्यौ तौ द्वौ च संजातौ बुद्धिविजययोगिनां । परं संवेगतां प्राप्य, हर्षितौ तौ महाशयौ ॥ 552 आत्मारामादि पूज्यैश्च पश्चात्पाञ्चालमध्यके । शुद्धधर्मप्रचारश्च विहितः पुष्कलस्तदा ॥ 553 ॥ अष्टादशमहाभागैः, साधुभिः सह तत्र वै । आत्मारामैश्च पाटानां त्रोटनं च कृतं महत् 554 गुर्जर देशमध्ये च, आगतास्ते महाशयाः । बुटेरायगुरूणां च, दीक्षां पार्श्वगृहीत्तदा ॥ 555 शुद्धसंवेगिनो जाताः, परमवैराग्यमूर्त्तयः । शुद्धधर्मप्रचाराय गुरूणां ते सहायकाः ॥ 556 ॥ नीतिविजयपूज्याश्च, क्षान्तिविजयसाधवः । बुद्धिविजय साधूनां शिष्याश्च ते समे मताः ॥ 557 Shree Sudharmaswami Gyanbhandar-Unhara, Surat www.umaragyanbhandar.com - Page #71 -------------------------------------------------------------------------- ________________ -प्रदोष [721] संवेगिसाधवश्चैव, अतोवृद्धिं गताः खलु । प्रचारकार्यकर्त्तव्ये, सर्वे ते च सहायकाः ॥ 558 ॥ विजयानन्दं सूरोणां, पांचालश्च प्रदेशकः । शुद्धश्रद्धाप्रवेशाय, अर्पितो गुरुभिस्तदा ॥ 56 ॥ पूज्यानां मूलचन्द्राणां, राजनगरमध्यके । प्रचारो विहितः शुभ्रः, आशातीतश्च तत्क्षणे । 560 पूज्यानां वृद्धिचन्द्राणां, काठियावाडमध्यके । अनेकधा प्रचारस्य, कार्य च विहितं शुभम् ॥ 561 ॥ नीतिविजयपूज्यैश्च, सुरतादिप्रदेशके । धर्मप्रचारकार्य च, कृतं शासनरागतः ॥ 562 ॥ क्षान्तिविजयसत्साधुः, महातपोविधायकः । वैराग्यपुष्टिव्याख्याभिः, प्रचारः कृतवान् खलु 563 तदा सुसंपशान्तिश्च, अपूर्वा परिदृश्यते । अपूर्वबन्धुभावत्वं, परस्परं प्रजायते ॥ 564 ॥ साहित्यवृद्धिकार्य च, साधुभिश्च कृतं तदा । नूतनग्रन्थनिर्माणं, विजयानन्दसूरिभिः ॥ 565 ॥ प्रज्ञापनाऽऽख्यसूत्रस्य, टीप्पनं वृद्धिचन्द्रकैः । पूज्यश्च विहितं ज्ञेयं, स्वास्यायो विहितो महान् 566 Shree Sudharnaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ [ 722] yogaparicayo विशेषेण, वृद्धिचन्द्रमहात्मनाम् । कार्यते सुखषोधाय, शान्तिसाम्राज्यसिद्धये ॥ 567 जगद्गुरुत्वयोग्यत्वं, दृश्यते पादपंकजे । शान्तरसमयीमूर्तिः, तेषां च प्रविलोक्यते ॥ 568 साधूनां शान्तिदातारः, प्क्स्स्पात्विव्र्जिताः। गुणज्ञा गुणदृष्टारः, दृश्यन्ते नैव तादृशाः ॥ 566 ॥ क्रोधस्यावसरो नैव, तेषां पार्वे च कर्हि चित् । देवाणुप्रियशब्देन, मुनीन् जल्पन्ति सर्वदा ॥ 570 ॥ साधुजीवनपर्यन्तं, मिथ्यादुष्कृतकस्य वै। दातव्येऽवसरो नैव, तेषां कदापि जायते ॥ 571 ॥ विचार्यशुद्धवक्तारः, कुर्वन्ति नैव चापलम् । हितमितादिशब्देन, युक्तं जल्पन्ति ते तथा 572 तत्काले सर्वसाधूनामांधिपत्यं च राज्ते। क्लेशवार्ता न कर्हि चित्तत्समीपे भवेत् खलु ॥ 573 ॥ महाक्रोधिमनुष्याश्च, यदाऽऽगच्छन्ति नैकटे । शान्तमूर्ति च तं दृष्ट्वा, तेऽपि गच्छन्ति शान्तिताम् तख्तसिंहाख्यभूपाला, आगत्य गुरुसन्निधौ । एकदा तेऽपि जल्पन्ति, दृष्ट्वा च पादपंकजम् 575 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ -प्रदीप [23] भवतां चेन्न दीक्षा स्यात् संसारे भूपतिस्तदा । अहो गुरुषु सौभाग्यं, अद्भुतं परिदृश्यते ॥ 576 ॥ साधूनां पाठनं सम्यग्देशना मेघगम्भीरा । व्याख्याशैली हि चापूर्वा, गुरुषु विद्यते सदा 577 शिष्यसन्दोहबाहुल्यं, प्रज्ञाशक्तिसमन्वितम् । तादृशं नैव केषाश्चिद्यादृशं विद्यते गुरौ ॥ 578 ॥ विद्वत्ता खलु चाद्यापि, गुरूणां समुदायके । अन्येषां समुदायेषु, तादृशी नैव विद्यते ॥ 576 ॥ एकादशसु शिष्येष, मध्ये द्वौ श्रेष्ठपण्डितौ । वादिशिरोमणी तौ च, महाप्रभावशालिनौ ॥ 580 प्रथमो हि गुरुदेवः स्यान्नेमिसूरिद्धि तीयकः । स्वपरशास्त्रज्ञातारौ, सिद्धान्तेषु महोदधी ॥ 581 ॥ परे सिद्धान्तज्ञातारः, स्वात्मीयधर्मपोषकाः । गम्भीरविजयाद्याश्च, संस्कृतग्रन्थकारकाः ॥ 582 ॥ केवलविजयाश्चाद्याः, वैराग्यरसपोषकाः । भद्रभावेन संयुक्ताः, साधद्वयसमन्विताः ॥ 53 ॥ गम्भीरविजयानां च, साभवः sptsNkhykaaH। svayaM paNDitavaryAzca, siddhAntapAragAminaH // 54 // Shree Sudharmaswami Gyanbhandar-Omara, Surat www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ yoga [724] उत्तमविजया ज्ञेयाः, उत्तमधर्मदेशकाः । साधुत्रयसमायुक्ताः, गुरुभक्तिपरायणाः ॥ 585 ॥ चतुरविजयाः पूज्याः, शान्तस्वभावताजुषः । वैराग्यरसतायुक्ताः, जैनसिद्धान्तज्ञायकाः ॥ 586 ॥ द्वादशसाधुसंयुक्ताः, तपोधर्मप्रदर्शकाः । आत्मकल्याणमार्गेषु, विचरन्ति च ते सदा ॥ 588 ॥ राजविजयपूज्याश्च, सदा वैराग्यदीपकाः । भावविजयसाधुश्च, तपस्विनां शिरोमणिः ॥ 588 ॥ हेमविजयसाधूनाममोघधर्मदेशना । वैराग्यधासनारूपा, दससंख्याकसाधवः ॥ 586 ॥ विजयनेमिसूरीणां, षष्टिसंख्याकसाधवः । अनेके पण्डितास्तेषु, अनेके ग्रन्थलेखकाः ॥ 560 ॥ प्रेमविजयसाधूनां, शिष्यत्रयी च वर्तते । अपूर्वप्रेमभावश्च, विद्यते च महात्मनाम् ॥ 561 ॥ शान्तमूर्त्तित्वरूपेण, करविजयस्य वै । ख्यातिश्च जैनधर्मेषु, अपूर्वत्यागभावतः ॥ 562 ॥ साधूनां सप्तसंख्याः स्याद्भाषाग्रन्थस्य लेख्काः। प्राचीनपुस्तकानां च ते स्वयमनुवादकाः ॥ 563 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ -~- ~ ~ - ~ ~~ -~ -प्रदोष [725] वृद्धिचन्द्रगुरूणां च, अतीव प्रेमपात्रता । सम्पादिता च यैरेव, तेषां च शिष्यसम्पदा ॥ 56 ॥ विशेषरूपतश्चैव, nigadyate prsnggtH| सर्वदिग्गामिनः शिष्याः, परेषां नैव सन्ति वै 565 ॥ विजयधर्मसूरीणां, गुरूणां किमु कथ्यते । वर्णनं तद्गुणानां च, जैनजैनेतः कृतम् ॥ 56 ॥ षोडशभिन्नभाषायां, गुरूणां जीवनं खलु । विभिन्नदेशविज्ञैश्च, लिखितं स्वीयभक्तितः 567 ॥ प्रौढजीवनवादश्च, संस्कृते प्राकृते च वै । मंगलविजयाद्यश्च, साधुभिश्च विनिर्मित्ः॥56॥ गौर्या चैव भाषायां, गद्यपद्यात्मकानि च । निर्मिताऽनेकरूपाणि, विद्यन्ते जीवनानि च ॥ 566 ॥ आदर्शसाधु ग्रन्थानां, हिन्दीभाषासु निर्मितिः॥ फाञ्चेटलीयभाषायां, जीवनं विद्यते तथा ॥ 600 ॥ आङ्गलसिंहलीयासु, भाषासु नैकजीवनम् ॥ लिखितं विभिन्न विज्ञैश्च, सर्वेषां बोध हेतवे ॥ 601 ॥ महाराष्ट्रीयभाषायां, कन्नडासु तथैव च । षड्भाषायां च ग्रंथोऽपि लिखितः साधुभिः खलु ॥ अएसे-vyA0 सा. तीर्थ trkaalngkaarhimaaNshuvijyaiH| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ yoga [726] इत्येवं भिन्नभाषायां, विज्ञैश्च भ्क्तिभाव्त्ः। जीवनं लिखितं ज्ञेयं दृश्यतां सर्वसज्जनः ॥ 603 ॥ शिष्याश्च प्रौढविद्वांसः, सर्वदेशविहारिणः । सर्वदेशीयभाषायां, विज्ञाश्च परिकीर्तिताः ॥ 604 ॥ शासनरागरक्ताश्च, shuddhcaaritrpaalkaaH| वादिशिरोमणीभूताः, वीरशासनपोषकाः ॥ 30 ॥ विजयेन्द्राऽऽख्यसरिश्च, मुख्यशिष्यश्च सम्मतः । इतिहासादिशास्त्रेषु, पाण्डित्यं परिवर्तते ॥ 606 ॥ अनेक ग्रन्थकर्तृत्वं, भिन्न भाषासु ज्ञायताम् । पञ्चशिष्यस्य सम्पत्तिः, सूरीणां परिजायते ॥ 607 ॥ मङ्गलविजयश्चैव, द्वितीयः परिकीर्तितः । पाठकपदसंयुक्तः, न्यायतीर्थविशारदः ॥ 608 ॥ अनेकग्रन्थकर्ता च, भाषायां संस्कृते तथा । प्रभाकरेण संयुक्तः, नैकदेशेविहारवान् ॥ 606 ॥ सम्मेतशिखरादीनां, तीर्थानां समुद्धारकः । बङ्गे सराकजातोनामुद्धारे च समुद्यतः ॥ 610 ॥ शिष्योऽपि तादृशस्तस्य, srvkaaryshaaykH| गुरुष भक्तिरागरच, सर्वदा परिदर्शकः ॥ 611 ॥ Shree Suanarmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ -प्रदीप [727 ] कीर्तिविजयश्चैव, सिद्धान्तपरिपाठकः । स्वाध्यायध्यानकर्ता च, श्रावकान् प्रतिबोधकः ॥ रत्नविजययोगीन्द्रः, योगकार्ये सदा रतः । ग्रन्थपञ्चविनिर्माता, शुद्धचारित्रपालकः ॥ 613 ॥ भक्तिविजयपंन्यासः जैनसिद्धान्तज्ञायकः । त्रिंशचशिष्यसंयुक्तः, गौर्जरे च विहारवान् ॥ सिंहविजयसाधुश्च, आत्मधर्मगवेषकः । कर्मग्रन्थादिशास्त्राणामभ्यासी सर्वदा खलु ॥ 615 ॥ विद्याविजयसत्साधुः, जैनशासनदीपकः । व्याख्यानवारिधिश्चैव, जैनसाहित्यलेखकः ॥ 616 ॥ अनेकग्रन्थनिर्माता, ग्रन्थाश्च srvdeshiiyaaH। पञ्चविंशतिसंख्याकाः, ग्रन्थानां निर्मितीकृताः ॥ शिष्योऽपि तादृशो ज्ञेयः सर्वदर्शनज्ञायकः । ग्रन्थपञ्चककर्तृत्वं, तस्मिंश्च विद्यते खलु ॥ 618 ॥ न्यायविजयसाधुश्च, महाविज्ञश्च सम्मतः । प्रखरतार्किकः सोऽपि, प्रौढग्रन्थविधायकः ॥ 31 ॥ अपूर्वा प्रतिभा तस्य, व्याख्यानकारको महान् । शुद्धसांत्वनशक्तिश्च, तत्रैव विद्यते तथा ॥ 20 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ yoga [ 728] mahendravijayazcaiva, शुद्धचारित्रपालकः । ज्ञानध्यानसमायुक्त:, भक्तिभावसमन्वितः ॥ 21 ॥ गुणविजयसाधुश्च, चारित्रे दृढरागवान् । गुरुभक्तिसमायुक्तः, त्यागभावेषु तत्परः ॥ 622 ॥ जयन्तविजयश्चैव, शान्तमूर्तिः प्रसिद्धभाक् । वैराग्यवासनायुक्तः, क्रियासु कमैठः सदा ॥ 23 ॥ प्राचीनतत्त्ववेत्ता च, ग्रन्थसप्तककारकः । शिष्योऽपि गुरुभक्तश्च, सोऽपि ग्रन्थविधायकः ॥ देवेन्द्रविजयः साधुः स्पष्टवक्ता निगद्यते । चारित्रगुणरक्तः स्याद् गुरुध्यानपरायणः ॥ 626 ॥ धरणेन्द्राख्यसाधुश्च, भजनानन्दकारकः । गौर्जरे विहृतिस्तस्य, क्रियाकाण्डेषु तत्परः ॥ 626 इत्येवं शिष्यसम्पत्तिः, गुरूणां प्रिजाय्ते। प्रशिष्या नैकसंख्याकाः, वोरशासनसम्मताः ॥ प्रशस्तिकारकेनापि, जैनतत्त्वप्रदोपकम् । व्युत्पत्तिवादटीका च, शक्तिवादस्य टीप्पणम् ॥ नयप्रदीपग्रन्थश्च, व्याकृतिधर्मदीपिका । योगप्रदीपशास्त्रं च, योगस्य प्रतिपादकम् ॥ 626 ॥ 1 धर्मदीपका व्याकरणम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ -प्रदीप [26] आदर्शभूतिनामाख्यं, गुरुदेवस्य जीवनम् । वीरपट्टावलिश्चैव, प्रशस्तिरूपतः खलु ॥ 630 ॥ नवसंख्याकग्रन्थाश्च, संस्कृते निर्मितास्तथा । हिन्दीभाषासु चैकः स्यात् पदार्थव्यवस्थापकः ॥ 631 तत्त्वाख्यानस्य द्वौ भागौ, पूर्वोत्तरार्द्ध भेद्त्ः। षड्दर्शनस्य तत्त्वानां, समालोचकतायुतौ ॥ 632 आदर्शदीपिका साऽपि, जैनतत्त्वनिरूपिका । विस्तृतरूपतः सर्वतत्त्वानां परिदर्शिका ॥ 633 ॥ सप्तभङ्गी प्रदीपश्च, सप्तभङ्गप्ररूपकः । स्याद्वादापूर्वशैली च, दर्शकः सोऽपि सम्मतः ॥ 634 द्रव्यप्रदीपग्रन्थे च, षडद्रव्यस्य प्ररूपणम् । श्रद्धाप्रदीपग्रन्थे च, सम्यत्त्वप्रतिपादनम् ॥ 63 ॥ धर्मजीवनदीपे च, गरूणां रासरूपतः । चरित्रं लिखितं तत्र, विज्ञेयं धर्मकांक्षिभिः ॥ 636 ॥ धर्मप्रदीपग्रन्थेषु, स्तवनानां निरूपणम् । अध्यात्मरूपतो ज्ञेयं, भिन्नविषयकं तथा ॥ 637 ॥ गहूंलीसंग्रहश्चैव, गुरुस्तुतिनिरूपकः । आन्ध्रदेशीयभाषासु, व्याकृतिकोषनिर्मितिः ॥ 638 3 4 1 तेनगभाषासु Shree Sudharmaswati Gyandnandar-Umara, Surat www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ [ 730 ] lumpaka मतदीपाख्य, मूर्त्तिमण्डनरूपकः । मुखे च वस्त्रिकायाश्च, बन्धनस्य निषेधकः ॥636 ॥ ग्रन्थानां विंशति संख्या, कृता प्रशस्तिकारकैः । द्रव्यानुयोगपूर्णत्वं दृश्यते च पदे पदे ॥ 640 ॥ " न्यायशैलीधृता तत्र, युक्तिशून्यं च नो भवेत् । सर्वेषां सुखबोधाय, निर्मिता शुद्धभावतः ॥ 641 ॥ योगप्रदीपशास्त्रेषु, वीरपट्टावलौ तथा । यदशुद्ध च ज्ञातं स्याद्विशोध्य परिदर्श्यताम् 642 शास्त्रविरुद्ध दोषश्चेत् प्रमादप्रेषदोषतः । खलना यदि चेत्तर्हि, मिथ्यादुष्कृतता भवेत् ॥ 643 गुप्तिनवनिधानेन, नवधा ब्रह्मचर्यकैः । युक्ते खे वत्सरे वीरविभोः कैवल्यस्थानके ॥ 644 ॥ माघशुक्ल द्वितीयायां योगप्रदीपशास्त्र के । ग्रन्थान्ते च कृता ज्ञेया, प्रशस्तिर्वोरशासने ॥ 645 ॥ गौर्जराभिधदेशेषु, वटपद्रीय राज्यके । लींचग्रामे समुत्पन्नैः, मङ्गलविजयैः कृतः ॥ 646 / / योगप्रदीप ग्रन्थश्च निर्मितो ज्ञानहेतवे । तत्समाप्तौ समाप्तिश्च, ग्रन्थस्य परिज्ञायताम् ॥ 347 ॥ योग 1 ढुंढकमत प्रदीप । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ -प्रदीप [731] इति शास्त्रविशारदजैनाचार्यजङ्गमयुगप्रधानजगत्पूज्य श्रीविजयधर्मसूरीश्वरशिष्येण न्यायविशारदन्यायतीर्थोपाध्यायमङ्गलविजयेन विरचिते योगप्रदीपग्रन्थे भगवत्सुधर्मस्वामित आरभ्य गुरुदेवशिष्यप्रशिष्यपयन्तवर्णनाऽऽख्यवीरधर्मपट्टावलि रूपा प्रशस्तिः समाप्ता । तत्समाप्तोच ग्रन्थसमाप्तिः प्रजायते ॥ ॥ OM शान्तिः शान्तिः ॥ - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com