________________
-प्रदोप
[६७१] दन्तधावनकार्य च, कर्त्तव्यं तेन तत्क्षणे। नव्यमन्दिरनिर्माणजल्पनं कर्णगोचरे ॥११८॥ समायाति तदा चैव, कर्त्तव्यं दन्तधावनम् । तादृशी प्रतिज्ञा तेन, कृता गुरुसमीपके ॥११६॥ चतुर्दिक्षु च सर्वत्र, मन्दिराणां विधापनम् । भव्यमूर्तिप्रतिष्ठानां, विधानं शुभयोगतः ॥१२०॥ सुयोग्यशिष्ययोगेन, आर्यसुहस्तिना खलु । भारते जैनसामाज्यं, कारितं धर्मभावतः ॥१२१॥ प्रभुवीरात्समारभ्य, आर्यसुहस्तिकावधि । निर्ग्रन्थगच्छनाम्नैव, प्रसिद्ध वीरशासनम् ॥१२२॥ वोरनिर्वाणकालाच्च, द्वितीयस्मिन् शताब्दिके । उत्तरार्धे च दुष्कालो, जातो द्वादशवार्षिकः ॥१२३ साधुसंख्यासु न्यूनत्वं, श्रुतज्ञानस्य हासता। श्रुतसाधोश्च रक्षायै, सम्प्रतेयत्नको महान् ॥१२४ जैनधर्मस्य रक्षायां, सर्व च रक्षितं भवेत् । स्थितिद्वयस्य चोन्नत्य, निर्ग्रन्थसाधुना तदा ॥१२५ विभिन्नगच्छशाखानां, कुलानां व्यवस्थाकृता । एवं रीत्या च कर्त्तव्ये, सर्व व्यवस्थितं भवेत् ॥१२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com