________________
mmmmmmmmmmain
-प्रदोप
[३] सिद्धाचलमहासंघ, कुमारपालभूभुजैः। अतीव भक्तियुक्तन, निष्कासितश्च भावतः ॥३६॥ कलिकालीय सर्वज्ञाः जयन्तु ते सूरिवराः । तेषां स्मरणमात्रेण, गलन्ति पापपङ्कजाः ॥४०॥ प्रसङ्गतश्च सम्प्रोक्तं, वादिवैतालकादीनाम् । संक्षेपेण चरित्रं च, स्वपरज्ञानहेतवे ॥४०॥ देवसूरिप्रभूणां च, अष्टाविंशतिपट्टके । सर्वदेवाख्य सूरिश्च, तत्प च द्वितीयके ॥४०२॥ यशोभद्राख्य सूरिश्च, तत्पी परिराजते । मुनिचन्द्राख्य सरिश्च, तत्पट्टपरिवर्धकः ॥४०३॥ अजितदेवस रिश्च, मुनिचन्द्रान्वये खलु । विजयसिंहाख्य सूरिश्च, अजितदेवपट्टके ॥४०४॥ सोमप्रभाख्य सूरिश्च, तत्पट्टपरिदीपकः । अनुक्रमेण ते ज्ञेयाः, सूरयो वटगच्छके ॥४०॥ षष्ठं निर्गन्धसाधूनां, तपोगच्छाभिधानकम् । कथं केन च सम्प्राप्त, तत्स्वरूपं निगद्यते ॥४०॥ सोमप्रभाख्य सूरीणां, मणिरत्नाख्य सूरयः । लघुभ्रातृत्वरूपेण, प्रसिद्धा जैनशासने ॥४०७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com