________________
-प्रदीप
[६११] ज्ञानचारित्रयोगेन, आचार्यत्वे नियोजिताः । संजाता बप्पभट्ट याख्याः, सून्यो जैनशासने २९६ प्रत्यहं श्लोकसाहस्य, सूरिकण्ठेषु जायते । तादृशशक्तिसामर्थ्यमन्यत्रनैव विद्यते ॥२६॥ गोपगिरिनृपाणां च, उपदेशप्रभावतः। प्रतिबोधनकार्य च, सूरिभिश्च कृतं तदा ॥२६॥ आमराजेन तत्काले, विशालं खलु मन्दिरम् । निर्मापितं च तत्रापि, प्रतिमा सुमनोहरा ॥२६॥ सुवर्णमयमूर्तिश्च, महामूल्येन कारिता । प्रतिष्ठिता शुभे लग्ने, सूरिभिः शुभमन्त्रतः ॥३०॥ महावीरप्रभूणां च, सा मूर्तिः परिज्ञायताम् । आमराजस्य भाग्येन, जातं सुन्दरमन्दिरम् ।३०१॥ लक्षणावर्तग्रामस्य, नृपस्य प्रतिबोधकाः । धर्मराज शुभे धर्मे, संस्थाप्य स दृढी कृतः ॥३०२॥ वर्धनकुञ्जरादीनां, बोद्धानां परिजीवकाः । वादिकुञ्जरसिंहस्य, उपाधिर्मीलितस्तदा ॥३०॥
१ लक्ष्मणावर्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com