________________
योग
[ ६६० ]
तत्पद्द े मानतु ङ्गाख्याः, सूरयो धर्मवर्धकाः । विशेषरूपतस्तेषां स्वरूपं कथ्यते मया ॥२८७॥ धारानगरवास्तव्यः वृद्धभोजाभिधानकः ।
तन्नृपस्य सभायां च भक्तामरस्य कारकाः २८८ || नैकतालकदानेन, सूरीणां च नियन्त्रितः । एकैकश्लोक पाठेन, एकतालकोटनम् ॥ २८६ ॥ सम्पूर्ण स्तोत्रसंजाते, सर्वतालकत्रोटनम् । सूरिभिश्च कृतं तत्र, महाश्चर्यप्रदर्शकम् ॥ २६० ॥ तादृशीं गुरुशक्तिं च दृष्ट्वा नृपश्चमत्कृतः । जैनधर्मप्रभावोऽपि तत्सभासु प्रजायते ॥ २६१ ॥ गुरूपदेशलाभेन, प्रभावः प्रसृतो बहु । प्रभावशालिनस्ते च सूरयो जगती तले ॥२६२॥
बप्पभट्टिगुरूणां च स्वरूपं लेशमात्रतः । प्रसङ्गतो निगयेत, स्वकीय ज्ञानहेतवे ॥ २६३॥
पाञ्चालदेशवास्तव्य, सूरपालनृपस्य च । पुत्रास्ते सूरयो ज्ञेया, जगदुद्योतकारकाः ॥ २६४ ॥ लघुवयसि दीक्षा च गृहीता शुद्धभावतः ।
सिद्धसेनाख्य सरीणां, पार्श्वे च मोढगच्छके २६५
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com