________________
wrawrmer www.rrrrrrramwww.rrmerrommmmmmmmrrrrrrrrrrrr.
[६१४]
योगनैकवादिवराणां च, वादे जित्वा हि तत्क्षणे। स्वीय चमत्कृतिश्चैव, सूरिभिर्दर्शिताः खलु ।३५७ उत्तराध्ययने सूत्रे, गम्भीरार्थेन संयुता। न्यायगर्भितटीकाऽपि, रचिता बुद्धियोगतः ॥३५८ पाइटीकाभिधाना च, प्रसिद्धा जैनशासने । सप्तशतं च श्रीमालकुटुम्बानां च बोधनम् ॥३५६॥ अपूर्वशक्तियोगेन, सूरिणा च कृतं तदा । अतीववादशत्तया च, भोजराजेन हर्षतः ॥३६०॥ वादिवेतालरूपश्च, दत्तोपाधिश्च तत्क्षणे । तत्सभायां च तैरेव, पदं कवीन्द्रनामकम् ॥३६१॥ सम्प्राप्त विज्ञयोगेन, वादिचक्रित्वकं परम् । एवमनेकरूपा च पदवी तेषां च मीलिता ॥३६२॥ गूर्जराभिधभीमश्च, भोजश्च मालवाधिपः । सन्मानं गुरुदेवानां, कुर्वन्ति नैकरूपतः ॥३६॥ थारापद्रीय चौहाण-जातीनां प्रतिबोधनम् । प्रभावशालिना तेन, सूरिणा च कृतं तदा ॥३६४॥
___ मलधारिअभयदेवसूरिस्वरूपम् गौर्जरदेशवास्तव्य, कर्णदेवेन तत्क्षणे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com