________________
प्रदीप
[ ६८५ ]
परमार्हतभक्तोऽपि, संजातो गुरुयोगतः । विहृत्यच ततः स्थानादवन्त्यां गुरवो गताः ॥२४३
अवन्तिपार्श्वनाथस्य, अवन्तीनगरीयके ।
मूर्त्तिर्ब्राह्मणलोकैश्च, स्वाधीनी सर्वथा ॥ २४४
कृत्य
जैननामापमानं च कृतं तादृशकार्यतः ।
तत्र गत्वा महाकालमन्दिरे च कृता स्थितिः ॥ कल्याणमन्दिराख्यं च स्तोत्रं सुरचितं तदा । संजातं तन्निशम्यताम् ॥२४६
तत्स्तोत्रपठने यच्च, पञ्चदशमश्लोकस्य, उच्चारणं यदा भवेत् । तदा तच्छ्विलिङ्ग च, स्फुटितं गुरुमंत्रतः ॥२४७॥ तन्मध्ये पार्श्वनाथस्य, प्रतिमा निःसृता शुभा । तद्दृष्ट्वा सर्वलोकाश्च कुर्वन्ति शुद्धभावनाम् २४८ महाश्चर्यं महाश्चर्य, जगति गुरुणा कृतम् । विक्रमादित्य राजापि, आगतो गुरुसन्निधौ ॥ २४६ स्तुतिं च गुरुदेवार्ना, करोति भक्तिभावतः ।
विकमप्रतिबोधाय, प्रारब्धा देशना खलु ॥ २५० ॥
गुरूपदेशयोगेन, विशुद्धशक्तियोगतः ।
प्रतिबोध्यैव राजानं श्रावकः सूरिणा कृतः ॥ २५९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com