________________
-प्रदाप
[६७७] आर्यदिन्नस्य पट्टेषु, आर्यसिंहगिरिस्तथा । कौशिकगोत्रसम्पन्नः, जातिस्मरणवान् खलु ॥१७२ तत्प? गौतमाभिख्य, गोत्रे सूरिपुरन्दरः। वस्वामिमहासाधू, सम्भूतो लल्धिभाक् तथा ॥ आर्यधनगिरेः पुत्रः, मुनन्दाकुक्षिसम्भवः । तुम्बवनाख्य ग्रामस्था, जातो धर्मपरायणः ॥१७४॥ स्वोत्पत्तिसमये श्रुत्वा, पितृदीक्षा मनोहराम् । संजात जातिस्मृत्या च, मातुरुद्व गहेतवे ॥१७॥ रोदति सततं तत्र, षणमासावधिकं तथा । भिक्षायै चैकदा साधुः धनगिरिः समागतः ॥१७६ तं दृष्ट्वा च तया प्रोक्तं, गृह्यतां स्वीय पुत्रकम् । धनगिरिमहाभागः, गृहीतः सोऽपि तत्क्षणे ॥१७७ महाभारत्व योगेन, दत्तं वजाभिधानकम् । पालनस्थः स बालोऽपि, जातश्चैकादशांगवित् १७८ यदा त्रिवार्षिको जातः, रूपलावण्यसंयुतः। तं दृष्ट्वा स्वीय मातृणां, मोहश्च वर्धते खलु ॥ मात्रा राजसभां गत्वा, पुत्राय प्रार्थना कृता । धनगिरिः सुनन्दा च, आगतौ राजमन्दिरे ॥१८०॥
Shree Sudharmàswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com