________________
योग
•wriwarraniirir
arrrrrrrrrrrrrrrrrrrrrramawarrrrrrramarriawwarrrrr.
[७१२] सम्राडकबरस्तेषां, संजातो भक्तराट् सदा। धर्मोपदेशतां श्रुत्वा, कृतं कार्यमनेकधा ॥४७६॥ सूरीणामुपशेन, वर्षे षण्मासिकावधि । मांसाहारनिषेधश्च, अक्वरैः सर्वथा कृतः ॥४०॥ निर्दोषपशुपक्षीणाममारित्वं च घोषितम् । शत्रुजयादितीर्थानां, करस्तेन निषेधितः ॥४८१॥ पर्युषणादिने चैव, समस्त भारते खलु । मांसाहार निषेधश्च, कारितः सूरिबोधतः ॥४८२॥ साधूनां विहृतौ विघ्नं दूरीकृतं च भारते । मूरिषु भक्तियोगेन, उपदेशप्रभावतः ॥४८॥ जगद्गुरुपदं तेषामर्पितं भक्तिभावतः । तत्सभासु च नान्येन, सम्प्राप्त तादृशं पदम् ४८४ सर्वजनहितायैव, कार्य कृतमनेकशः। तत्सर्वं परिदृष्टव्यं, सूरीश्वराख्यग्रन्धके ॥४८॥ शासनदीपकेनैव, विद्याविजयवन्धुना। लिखितं स प्रमाणेन, सर्वदेशीय युक्तितः ॥४८६॥
१ सूरीश्चर अने सम्माट् ग्रन्थतः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com