Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 16
________________ [६६६] योगअतिगरिष्ठ भोज्यं च, रुक्षदेहे न पच्यते । भक्षितं प्रचुरं तेन, देहपीडा ततो भवेत् ॥७४ देहे व्याधिः समुत्पन्ना, अतीव प्राणघातिनी । तदीयभक्तिकर्त्तव्ये, श्रेष्ठिनस्ते समागताः ॥७॥ तान् दृष्ट्वा मानसे स्वीये, व्यचिन्तयत्स साधुराट्। अहो संयमसाम्राज्यं, मीलितं गुरुयोगतः ॥७६॥ ददति ये न मे भिक्षां, तेऽपि सेवासु चागताः। सेवां च तादृशीं दृष्ट्वा, जाता धर्मेषु रागता ॥७७ धन्योऽहं कृतकृत्योऽहं, मानुष्यं सफलं मम । जैनधर्मस्य सम्प्राप्तिः, विना पुण्यं न जायते ॥८॥ चिन्तामणिमहारत्नं, रङ्कगृहे न राजते। मादृशरङ्कहस्ते च, तदपि चागतं प्रभो ! ॥७॥ तदेवं युण्ययोगेन, लब्धं गुरुप्रसादतः । धन्यास्ते गुरवो ज्ञेया, धन्यो धर्मश्च सर्वदा ॥८॥ इत्येवं भावनां कृत्वा, विशुद्धपरिणामतः । मृत्वा मौर्यकुले जातः, सम्प्रति नाम संप्रति ॥८१॥ चन्द्रगुप्तप्रपौत्रोऽयमशोकनृपपौत्रकः । कुणालस्य सुतो जातः गुरुदीक्षा प्रभावतः ॥८२॥ .. Shree Sudharmaswami Gyanbhandar-Umara, surat www.umaragyambhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84