Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
rrrrrammmmmmmm
[६६४]
योगवासिष्ठगोत्रसम्भूतः, सुहस्तिगुरु संयमी । गुणानुरागरक्तत्वात्स्तुतिरेव चकार सः ॥५६॥ श्रेष्ठिगृहे स्थितः सूरिरार्यमहागिरेस्तथा । जिनकल्पविनाशेऽपि, जिनकल्पस्य कार्यता ॥५७ कृता येन मुनीन्द्रेण, तस्य स्तुतिं च किं ब्रुवे । इत्येवं भावना तेन, भाविता शुद्धयोगतः ॥५॥ आर्यमहागिरिं तं च, वन्देऽहं भक्तिभावतः। धन्यास्ते मुनयो ज्ञेया, जैनशासनदीपकाः ॥५६ सुहस्तिसूरिबोधेन, भद्राश्राद्धासुतेन वै। अवन्तिसुकुमारेण, लब्धा दीक्षा च शास्वती ॥६० द्वात्रिंशच्च वधूस्त्यक्त्वा, स्वर्गतुल्यं च सौख्यकम् । तीव्रवैराग्ययोगेन, गृहीतं भावतो व्रतम् ॥६१॥ गुरोरनुमति प्राप्य, श्मशाने ध्यानकं कृतम् । पूर्वभवीयवैराच्च, जम्बूकी चागता तदा ॥६२॥ तया च भक्षिते देहे, न कृता स्वल्पदेवना । शुद्धचारित्रयोमेन, विग्रहं च समर्पितम् ॥६३ त्रिप्रहरीयदुःखं तदनुभूय महामुनिः । यतः स्थानावन्त्यां च, आगतस्तन्त्र चागमत् ॥६४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanthandar.com

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84