Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 9
________________ - प्रदोष [६५६ ] श्रीसुधर्मगुरोश्च पार्श्वे सततं गत्वा बहुप्रेमतः । दीक्षा चाहती योगशुद्धहृदयाज्जीयात्स जम्बू गुरु: ११ सुधर्मस्वामिनां पद्यः, भूषितो येन साधुना । जम्बूस्वामिगुरुः स स्यात्सङ्गकल्याणकृत्सदा ॥ १२ ॥ ऋषभधरिणीपुत्रः जम्बूनामा महामुनिः । सम्प्राप्तशील सम्यक्त्वः, अभूत्साधुशिरोमणिः १३ षोडशवर्षपर्यन्तं गृहे स्थित्वा ततः परम् । छद्मस्थे विंशतिज्ञेया वर्षाणां च ततः परम् ॥ १४॥ अशीतिवर्षपूर्णायुः परिपाल्य शिवं गतः । तत्पट्ट े प्रभवः स्वामी, स्थापितः गुरुणा तदा ॥ १५ ॥ आर्यप्रभवस्वामी च, कात्यायनीयगोत्रकः । आर्यशय्यंभवं प्राप्य ततस्तेऽपि दिवं गताः ॥१६॥ वात्सगोत्रेषु सम्भूतः, आर्यशय्यंभवो मुनिः । यज्ञस्तम्भस्य चाधस्ताद्वीतरागजगद्गुरोः ॥१७॥ शान्तिनाथजिनेन्द्रस्य, वीतरागत्वदर्शिनी । मूर्त्तिं दृष्ट्वा प्रबुद्धोऽसौ, जैनोदोक्षां च लब्धवान् ॥ मनकाख्यस्वपुत्रस्य, शिवाय रचितं महत् । दशवैकालिकाख्यं हि सूत्रं स्वाचारदर्शकम् ॥१६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84