Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 8
________________ योग [६५८] तस्यैव यादृशी भक्तिः, निःसीमा जगतां गुरौ । तल्लेशो मादृशां स्याच्चेत्तदैव सफलं जनु ॥४॥ मानोऽपि रत्नलाभाय, सद्रागः प्रभुभक्तये । खेदः कैवल्यज्ञानाय, सर्व चित्रं गुरो तव ॥५॥ अल्पायुष्कत्वहेतोश्च, अन्येषां गणधारिणाम् । भगवत्पट्टयोग्यत्वं, नैव तेषां प्रकीर्तितम् ॥६॥ सुधर्मस्वामिनां किन्तु, स्वपट्टत्वं समर्पितम् । तदादिशिष्यसम्पत्तिः, तेषामेव विभाव्यते ॥७॥ विचरन्त्यधुना ये च, ते सर्वे साधवः किल । सुधर्मस्वामिनां शिष्याः, ज्ञातव्या सर्वसज्जनः । श्रीवीरात्रिपदीमवाप्य रचना पूर्वस्य पूर्व कृता सल्लन्धिं परिप्राप्य नैव मनसि दाङ्कुरो रोपितः। सर्वज्ञ सदृग्यदीय शुद्धशिक्षां गृह्णाति संघः सदा तद्धर्मेण सुवासितं च भरतं जीयात्सुधर्मा ग्रणीः ॥ प्रभुश्रीवीरदेवानां, पहो येन विभूषितः । स सुधर्मा गणी सर्वकल्याणकारको भवेत् ॥१०॥ कोटि नवनवतिं विहाय हेम्नामष्टौ च प्रियास्तथा। मातृपितृगणैश्च येन गृहीता चौरैः सह तत्क्षणे Shree Suanarmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 84