________________
संज.
उपदेशप्रा. मात्रा सह विलसन् दृष्टः। तत्प्रतिबोधाय साध्वी मथुरापुरीं समेता। तद्गृहाच्यणप्रतिश्रये स्थिता सदा धर्म-
देशनामकरोत् । एकदा पालनकस्थितं रुदन्तं बालमित्थमुदलापयत् । तच्चोक्तं परिशिष्टपर्वणि ग्रन्थेवातासि तनुजन्मासि वरस्यावरजोऽसि च । भ्रातृव्योऽसि पितृव्योऽसि पुत्रपुत्रोऽसि चार्जक ॥१॥ | यश्च ते बालक पिता स मे नवति सोदरः। पिता पितामहो नर्ता तनयः श्वशुरोऽपि च ॥३॥ या च बालक ते माता सा मे माता पितामह। । त्रातृजाया वधूः श्वश्रूः सपत्नी च नवत्यहो ॥३॥
तत्वा कुवेरदत्तो जगाद-किमसमञ्जसं लापसे ? । आर्योचे-अयं बालो मम सोदर एककुदि-3 जातत्वात् १ । तथाऽयं बालो मत्पतिपुत्रत्वात्तनुजोऽपि स्यात् ५ । तथा मन रनुजत्वाइवरोऽपि मम नवति ३ । तथाऽसौ मातुस्तनयस्तेन घ्रातृव्योऽपि वर्तते ।। तथाऽयं माननीपतेाता तेन पितृव्योऽपि एष स्यात् ५। तथा मत्सपत्नी कुबेरसेना तस्या आत्मजः कुबेरदत्तस्तस्य पुत्रोऽयं वालः, तेन ४ जापौत्रो मयोदितः ६। अथास्य पित्रा सह षट् संबन्धाः सन्ति, ते चेमे-योऽस्य वप्ता स मे त्राता तस्य
मम चैकमातृत्वात् । तथाऽस्य यः पिता स मम जनकः मन्मातृस्वामित्वात् । तथा योऽस्य पिता स मम पितामहः स्यात् , यतो माननी कुबेरसेना तस्याः पतिः कुबेरदत्तस्तस्यायं बालोऽनुजस्तेन पितृव्यः तस्य पिता कुबेरदत्तस्तेन वृक्षपितेत्युद्घोषणां करोमीति ३ । तथा योऽस्य पिता स मम स्वामी करपीमनत्वात् । तथाऽस्य पिता सपत्नीपुत्रत्वात्तनुजोऽपि स्यात् ५। तथा योऽस्य पिता स श्वशुरोऽपि स्यात् मद्देवरपितृत्वादिति ६। तथा ममास्य मात्रा सह षट् संबन्धाः सन्ति । ते चेमे-याऽस्याम्बा सा ममा
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org