Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
Jain Education International 201
प्रदेशी जूपः, सूर्यकांता तनार्याऽस्ति, सूर्यकांतो नंदनश्च । तन्नृपस्य चित्रनामामात्यः सोऽन्यदा राजकार्येण जितशत्रुनृपांतिके श्रावस्त्यां ययौ, तत्र केशिनं गणेशं प्राणमत् । स चतुर्ज्ञानिपार्श्वाद् गृहित्रतानि | प्रपद्य श्वेतम्ब्यां च विहाराय तमन्यर्थ्य गृहं ययौ । अथ विहतः केशिसूरयः क्रमाचेतम्न्युद्यानेऽवात्सुः । उद्यानपालकात्तदागमनं विज्ञाय मंत्री दध्यौ - ' मयि सचिवे सति मत्स्वामी नरकं गंता, तन्नाई, अतोSद्य केन चिन्मिषेण गुरोर्गिरं श्रावयामि नृपप्रसादानामनृणो जवामि च' इति ध्यात्वा वाहवादनदजेन | चित्रमंत्रिराट् प्रदेशिनं तं प्रदेशं निन्ये । श्रांतस्तरोश्याया विश्रांतो दूरतस्तद्देशनां श्रुत्वोगं वहन् मुख- ॐ मर्कटिकां कुर्वन् मंत्रिणं बजावे - ' किमसौ रारटीति श्रार्त्तवत् ?' । 'राजंस्तदंतिकगमनान्निश्चयो जावी इति तेनेत्थं निकटं नीतः । इति देशनां स शुश्राव -
"मूढास्तत्त्वमजानाना, नानायुक्तत्यर्थ पेशलम् । श्रसासनया जन्म, हारयंति मुधा हहा " ॥ १ ॥ इत्यादि श्रुत्वा मुनीशं प्रति वदति - 'जो मुनीश ! परलोकः पापं पुण्यं जीवश्च नास्ति । कथं ? यतो मदीयः पिता महापापी पापं कृत्वा नरके गतोऽभूत् ( जावी), तस्य पितुः पुत्रोऽहं वञ्जनः, कथमि| हागत्य न कथयति मम दुःखं ? ' पुत्र ! त्वया पापं न विधेयं' इति हेतोः परलोको न पापं च न १ । मम माता दयापरा स्वर्गे गताऽभूत् (नविष्यति ) स्वर्गस्य सौख्यं कथमागत्य न कथयति ? ' हे पुत्र पुण्यं विधेयं इति परलोको न, पुण्यं च न २ । स्थगितकुंजिकाप्रक्षिप्तचौरो मृतः, विलोकिता कुंजिका, परं नि न तर्हि जीवः कथं निःसृतः ३ । शरीरे कृमिजीवा दृष्टाः परं प्रवेश बिन, तर्हि प्रवेशको जीवो न
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354