Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________ *** उपदेशमा-मालोचं चकार / देवैः स्वर्णपद्मं रचितं, धर्मवाण्याऽनेकान् प्रबोध्य शिवं साधयामास / जघन्यतो दिहस्त॥१६॥|| देहो नरः उत्कृष्टतस्तु पंचशतधनुर्मितदेहः सिद्धिं प्राप्नोतीति श्रुतौ / स्वर्णरूप्यमणिरत्नसंकुले, नृत्यगीततरुणीसमन्विते / यस्य मानसमवाप लुब्धता, नेदृशेऽपि जुवने हि तं स्तुमः // 1 // KI इत्युपदेशप्रासाद-टीका लदम्यादिसूरिणा / श्रीमविजयसौलाग्य-सूरिशिष्येण संस्तुता // 1 // पंचदशनिरश्राजिः, स्तंनोहादशमः स्मृतः / अब्दाहर्मितझातेषु, अशी त्यग्रं शतं मतं // 2 // प्रेमविजयादिनामा य-स्तस्य हि देशनाकृते / लिखितोऽयं प्रयत्नेना-चंजार्क च चिरं जीयात् // 1 // // इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती कादशस्तंने शताधिकाशीतितमं व्याख्यानम् // 10 // Pareanarastassassafrastraa समाप्तोऽयं द्वादशः स्तंजः॥ cascasas SPASDASDASDASH * Hotekos Jain Education International 2011 For Private & Personal use only www.jainelibrary.org

Page Navigation
1 ... 352 353 354