Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
********
है महाविदेहे जिनं नंतुं गताः, देशनां ददतं प्रतुं नत्वा स्थिताः । तत्र चक्रवर्ती वैताब्यादागतान् तान् प्रमुखाविज्ञाय पप्रच-स्वामिन् ! उत्कृष्टा विहरतो जिनाः कतिधा नवंति ?' हे चक्रिन् !
"इह मणुअखित्तमज्के, महाविदेहा हवंति पंचेव ।
इक्विक्कमि विदेहे विजया वत्तीस वत्तीस"॥१॥ "बत्तीस पंचगुणिया, विजया सयं हविक सन्जुियं ।
जरहेरवय ( दस ) खेवे, सत्तरिसयं होई खित्ताणि" ॥२॥ IMI एतेषु १७० क्षेत्रेषु १७० जिना विहरतो खन्यते' । पुनः पप्रच-'नगवन् ! संप्रति जरते चक्री | | केवली वा कोऽपि विद्यते न वा ? । प्रनुः प्राह-'चक्रिन् ! जरते कूर्मापुत्रो गृहवासे केवसी अस्ति, 18
मातापितृवोधनार्थ गृहे एव स्थितोऽस्ति' । ततस्ते चारणाः पात्रुः–'नगवन् ! अस्माकं केवलं कथं से IPावि ? जिन उवाच-'युष्माकं कूर्मापुत्रसमीपे केवलं नविष्यति' इति श्रुत्वा ते चत्वारोऽपि तत्रैयुः,
मौनेन तस्थुश्च । तदा तेनोक्ताः-'यूयं श्रीजिनवचनादत्रागताः परं पूर्वनवस्वरूपं युप्मानिरित्यं समनु-14 जूतं' । ते प्राग्जवाञ् श्रुत्वा जातिस्मृत्या दपकश्रेणिं ययुः, केवलं प्राप्य च तत्र जिनांतिके श्राययुः, केवखित्वाऊिनमवंदित्वा तस्थुः । तदा इंजेण पृष्टः प्रनुः प्राह-'इमे चत्वारः कूर्मापुत्रमुखात् स्वानुनूतं नवस्वरूपं श्रुत्वा केवलिनो बनूवुः । पुनरिंजः ग्राह-जगवन् ! कदा स दीक्षा ग्रहीप्यति ?' । प्रनुणोक्तं-'इतः सप्तमदिने अव्येण संयमं ग्रहीष्यति' । ततः कूर्मापुत्रो मातरं पितरं च प्रबोध्य केश
_Jain Education International 2010_05
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 351 352 353 354