Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 351
________________ Jain Education International 201 ॥ शताधिकाशीतितमं व्याख्यानम् ॥ १८० ॥ अथोपासकवर्णनमाह पवन् कश्चित् श्रावको निःस्पृहायणीः । कूर्मापुत्र इवामोति, केवलज्ञानमुज्ज्वलम् ॥ १ ॥ स्पष्टः । ज्ञातमिदं - दुर्गमपुरे नृपः, तस्य द्रुमादेवी दयिता, तयोर्लनकुमारसुतोऽभूत् । स राज्ययौवनमदेन बहूनन्यकुमारान् कंडुकमिव व्योम्नि उलालयन् सदा रमते । अन्यदा तत्पुरोद्याने केवली समवसृतः । तं प्रति तघनयक्षिणी जमुखी प्राग्नवपतिगतिं पप्रछ । ज्ञानी प्राह - ' त्वत्प्राग्नवस्वामी एतत्पुरनृपस्य सुतो जातोऽस्ति' तछ्रुत्वा प्राग्जवरूपेण प्रयोज्य कुमारं संहृत्य देवी स्वनुवने गता । देव्युक्तप्राग्जवं श्रुत्वा जातिस्मृत्या मिश्र: प्रेमनरोऽभूत् । देवी स्वशक्त्या तद्देहं सुगंधं स्वजोगयोग्यं चकार । तत्त्पतरौ तु गुरुज्ञानतस्तबुद्धिं लब्ध्वा क्रमेण दीक्षां जगृहतुः । अथ यक्षिणी श्रवधिना पत्यायुः स्तोकं मत्वा तत्रैव वने केवलिपार्श्वे मुमोच । तत्र "जद निंबसमुप्पन्नो, कीको कपि मन्नए मदुरं । तह सिद्धिहरुक, संसारे दुइ सुदं विंति ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354